बृहस्पति सिंहस्य आरोपो निराधारः, एतादृश व्यक्तिः पुनः कांग्रेसपक्षे न नेयः- अजयकुमारगुप्ता
बलरामपुरम्, 9 नवंबरमासः (हि.स.)।निष्कासितः पूर्वविधायकः बृहस्पतिसिंहः येन छत्तीसगढ़कांग्रेसस्य सहप्रभारी जरितालेतफलाङ्ग इत्यस्यां जिलाध्यक्षपदप्राप्त्यर्थं पञ्चादि षड्लक्षरूप्यकाणां याचनां कृतवानिति आरोपः कृतः, सः आरोपः सर्वथा निराधारः भ्रामकश्च इत
अजय कुमार गुप्ता, कांग्रेस के जिला महामंत्री।


बलरामपुरम्, 9 नवंबरमासः (हि.स.)।निष्कासितः पूर्वविधायकः बृहस्पतिसिंहः येन छत्तीसगढ़कांग्रेसस्य सहप्रभारी जरितालेतफलाङ्ग इत्यस्यां जिलाध्यक्षपदप्राप्त्यर्थं पञ्चादि षड्लक्षरूप्यकाणां याचनां कृतवानिति आरोपः कृतः, सः आरोपः सर्वथा निराधारः भ्रामकश्च इति निर्दिष्टम्। कांग्रेसकार्यकर्तारः अस्य वक्तव्यानाम् कठोरं विरोधं कृत्वा अवदन् यत् बृहस्पतिसिंहः सर्वदा आत्मानं पार्टीतः उच्चं मन्यते, एतस्मात् कारणात् एव तस्य निष्कासनं कृतम्।

जिलाकांग्रेससमित्याः महामन्त्री अजयकुमारगुप्तः अवदत् यत् बृहस्पतिसिंहस्य राजनैतिकजीवनं विवादैः पूर्णं आसीत्। विधानसभा-चुनावकाले तेन तदा-प्रदेशप्रभारी शैलजाकुमारी प्रति अपि टिकटवितरणविषये मिथ्या आरोपाः कृताः आसन्। तादृशस्य व्यक्तेः नीयतिः विश्वसनीयता च उभे संदेहास्पदे स्तः।

ते अवदन् यत् 1994 तमे वर्षे बृहस्पतिसिंहः कांग्रेससंगठनस्य सहयोगेन निर्विरोधं जिलापंचायदमण्डले सदस्यः नियुक्तः आसीत्। अनन्तरं तं सहकारीबैंकस्य निदेशकं तथा स्वर्गीयः अजीतजोगीकार्यकाले छत्तीसगढ़-एपेक्स-बैंकस्य अध्यक्षं नियुक्तवन्तः। किन्तु सत्ताप्राप्त्यनन्तरं तस्य आचरणं परिवर्तितं जातं, सः च संगठनात् आत्मानं उच्चतरं मन्यताम्।

अजयगुप्तेन उक्तं यत् 2003 तमे वर्षे टिकटं न प्राप्त्वा तेन निर्दलीयरूपेण चुनावं कृत्वा पार्टीं हानि कृतवती। पुनः अवसरं दत्ते अपि तस्मिन् परिवर्तनं नाभूत्। विधायककालं तस्य व्यवहारः कार्यकर्तृणां प्रति उपेक्षायुक्तः आसीत्। तेन प्रशासनिककार्येषु हस्तक्षेपं कृत्वा सम्पूर्णक्षेत्रे भयभ्रमयुक्तं वातावरणं निर्मितम्।

महामन्त्रिणा आरोपितं यत् 2018 तमे वर्षे कांग्रेससरकारस्य स्थापनेन अनन्तरं अपि बृहस्पतिसिंहेन संगठनात् पृथक् स्वस्य समान्तरं जालं चालयामास। क्षेत्रस्थाः अधिकारिणः तस्य अनुमतिं विना कार्यं न कुर्वन्ति स्म। नगरपंचायत्यां च विपक्षीयसदस्यैः सह मिलित्वा स्वपार्षदानां वार्देषु विकासकार्यं निरुद्धवान्।

ते अवदन् यत् 2023 तमे वर्षे यदा पार्टीना डॉ अजयतिर्किः प्रत्याशी कृतः तदा बृहस्पतिसिंहः कांग्रेसप्रत्याशिनं न समर्थनं कृत्वा भाजपाप्रत्याशिनः सह मंचं विभज्य पार्टीविरोधीनि कार्याणि कृतवान्। सरगुजाराजपरिवारं प्रति तेन कृताः व्यक्तिगतटिप्पण्यः तस्य चिन्तनं स्तरं च प्रकाशितवन्तः।

अजयगुप्तः अवदत् — “अद्य यदा न पदं न दायित्वं च अस्ति, तदा सः केवलं सनसनीसृष्ट्यर्थं कांग्रेसपक्षे मिथ्याआरोपान् करोति।” सः छत्तीसगढ़कांग्रेसप्रभारीं सचिनपायलटं प्रदेशकांग्रेसाध्यक्षं दीपकबैजं च प्रति निवेदनं कृतवान् यत् “एवंप्रकारस्य व्यक्तेः पुनः कदापि कांग्रेसमध्ये प्रवेशो न दीयताम्।”

हिन्दुस्थान समाचार