यूनिटी मार्चद्वारा सर्वं समाजं सहकृत्वा आत्मनिर्भर भारताय दास्यति प्रेरणाम् : मुख्यमंत्री
सरदार वल्लभभाई पटेलस्य 150तमस्य जयंत्युत्सवस्य अंतर्गतं राज्यव्यापी सरदार@150 यूनिटी मार्च इत्येतत् मुख्यमंत्री जूनागढ़तः कारितं प्रस्थानम् गांधीनगरम्, 09 नवंबरमासः (हि.स.) गुजरातराज्यस्य मुख्यमंत्री श्री भूपेन्द्रपट्टेले उक्तवन्तः यत् “युनिटी मा
कार्यक्रम में संबोधित करते हुए मुख्यमंत्री


कार्यक्रम में मुख्यमंत्री


जूनागढ़ में कार्यक्रम


सरदार वल्लभभाई पटेलस्य 150तमस्य जयंत्युत्सवस्य अंतर्गतं राज्यव्यापी सरदार@150 यूनिटी मार्च इत्येतत् मुख्यमंत्री जूनागढ़तः कारितं प्रस्थानम्

गांधीनगरम्, 09 नवंबरमासः (हि.स.) गुजरातराज्यस्य मुख्यमंत्री श्री भूपेन्द्रपट्टेले उक्तवन्तः यत् “युनिटी मार्चः समग्रसामाजानां समन्वयेन आत्मनिर्भरभारते प्रेरणां दास्यति।” ते लौहपुरुषस्य च राष्ट्रस्य महात्मनः सर्जकस्य सरदारवल्लभभायिः पट्टेलस्य सप्ततिः पञ्चमजयन्त्याः उत्सवे च जूनागढस्य मुक्तिदिनस्य अवसरम् उपलक्षित्य रविवासरे “सरदार@150 युनिटी मार्चः” पदयात्रां प्रस्थानकाले भाष्यमाणाः आसन्।

राज्यसूचनाविभागेण ज्ञापितम् यत् मुख्यमंत्री पट्टेले ऐतिहासिके बहाउद्दीनमहाविद्यालये स्थिते आरजी हुकूमत्स्मरणस्मारकायां स्वतंत्रतासैनिकानां स्मरणं कृत्वा पुष्पाञ्जलिं अर्पिता। ते पदयात्रायाम् सहभागीभवतः सहस्राणां नागरिकानां समक्ष भाष्यमाणाः राज्यव्यापी युनिटी मार्चस्य प्रथमचरणस्य आरम्भं कृतवन्तः।

यात्रारम्भस्य पूर्वं मुख्यमंत्री आरजी हुकूमतस्य इतिहासं प्रकाशयन्ती फोटोप्रदर्शनी अपश्यन्। ते उक्तवन्तः यत् प्रधानमन्त्रिणः नरेन्द्रमोदिगणना निर्दिशनेन समग्रे राष्ट्रे आयोज्यमाना एकतायात्रा भारतं “एकं च अखण्डं” कुर्वन्ती सरदारसाहबायाः सत्यं श्रद्धां प्रदास्यति।

मुख्यमंत्री आरजी हुकूमत्स्मरणं कृत्वा उक्तवन्तः यत् वर्षे 1947 तमे 15 अगस्ते राष्ट्रं स्वतंत्रं अभवत्, किन्तु जूनागढस्य नवाबस्य जनमतस्य विरोधेन नीत्या, षट्षष्टिदिनस्य संग्रामानन्तरम् 9 नवम्बरे उपरकोटे भारतस्य तिरङ्गध्वजः प्रस्थापितः, तेन जूनागढः वास्तविकतया स्वतंत्रः अभवत्। एवं 9 नवम्बर “जूनागढमुक्तिदिवसः” इत्युक्तं मन्यते।

ते संस्मरणं अपि कृतवन्तः यत् आरजी हुकूमत् जूनागढं मुक्तिं दत्ते पश्चात् 13 नवम्बरे अस्यैः बहाउद्दीनमहाविद्यालयस्य प्राङ्गणे सरदारवल्लभभायिः पट्टेले सभा आयोजयित्वा जूनागढवासिनः अभिनन्दनं कृतवन्तः।

मुख्यमन्त्रिणा उक्तं यत् सरदारवल्लभभायाः पट्टेले 563 देशीयराजवाड्यान् भारतसमृद्धौ मिलित्वा “एकं च अखण्डं भारतम्” निर्मितम्। अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना “एकभारत, श्रेष्ठभारत, आत्मनिर्भरभारत” इत्यस्य अभियानस्य माध्यमेन तस्य नीवं दृढां कुर्वन्ति।

ते सोरठवासिनां सर्वेभ्यः जूनागढमुक्तिदिवसस्य शुभाशयाः प्रेष्य विकसितभारते निर्माणे एकात्मतया सहभागं कर्तुम् आह्वानं कृतवन्तः।

अस्मिन् अवसरे मुख्यमंत्री जूनागढस्य स्वतंत्रतासंग्रामे महत्वपूर्णं योगदानं दत्तानां आरजी हुकूमत्स्वतन्त्रतासैनिकानां परिजनान् शॉलधारणेन सम्मानितवन्तः।

जूनागढजिलाप्रभारी सामाजिकन्यायाधिकारिता डॉ. प्रद्युमनभाय वाजा उक्तवन्तः यत् एषः दिनः जूनागढाय ऐतिहासिकः अस्ति। अस्मिनवर्षे सरदारसाहबस्य च बिर्सामुंडायाः च सप्ततिः पञ्चमजयन्ती च वन्दे मातरम् गीतस्य सप्ततिः पंचविंशतिः वर्षाः अभवत्। एतत् अस्माकं सर्वेभ्यः गर्वस्य च आनन्दस्य च कारणम्।

जूनागढनागरिकसेवायै जूनागढस्य साधुसन्तैः 51 लक्षरूप्यकाणि मुख्यमंत्री प्रति अर्पितानि। नागरिकसेवायाम् अस्य जनभागीदारीप्रयत्नस्य सर्वेभ्यः स्वागतं कृतम्।

समग्रमार्गे 19 मंचाः निर्मिताः, यत्र जूनागढस्य इतिहासः, सांस्कृतिकविरासत् च विविधाः कृतयः प्रदर्शिताः। जिल्ला प्रशासनं तथा जिल्ला पुलिस प्रशासनं समग्रमार्गे यातायातव्यवस्था समन्वयश्च कृत्वा विशालां पदयात्रां सफलतया सम्पादितवन्तः।

अस्यां पदयात्रायाम् विधि न्याय प्रशासनराज्य मंत्री कौशिकभी वेकरिया, सांसद राजेशभाय चुडासमा, महापौर धर्मेशभाय पोशिया, जिला पंचायत अध्यक्ष हरेशभाय ठुंमर, विधायक सर्व संजयभाय कोरडिया, भगवानजीभाय करगठिया, देवाभाय मालम, अरविंद लाडाणी, महानगर पालिका आयुक्त तेजस परमार, जिला विकास अधिकारी एच. पी. पटेल, अग्रणी सर्व गौरव रूपारेलिया, चंदूभाय मकवाणा, महंत इंद्रभारती बापू, महेशगिरी बापू, नम्रमुनि महाराज सहित संत-महंताः, पदाधिकारी-अधिकारी, विभिन्नसमाजः, शैक्षणिकसंस्थानानि, विविधाः एसोसिएशनः, आरजी हुकूमत्स्वतन्त्रतासैनिकपरिजनः, वरिष्ठनागरिकाः, युवकाः, पुलिसजवान्, प्रबुद्धनागरिकाः तथा जूनागढनगरजनाः महत्या संख्यया सहभागिनोऽभवन्।

---------------

हिन्दुस्थान समाचार