इतिहासपृष्ठेषु 9 दिनांकः नवम्बरमासः(हि.स) – वाजपेयीमहाभागस्य संयुक्तराष्ट्रमहासभायाम् ऐतिहासिकं भाषणम्
अद्यतनीयमेव दिने, २००१ तमेवर्षे, भारतस्य तत्कालीनः प्रधानमन्त्रिणः श्री अटलबिहारीवाजपेयीमहाभागस्य संयुक्तराष्ट्रमहासभायाम् (UNGA) ऐतिहासिकं भाषणम् अभवत्। तस्य भाषणस्य माध्यमेन भारतस्य दृढा समता–युक्ता च विदेशनीतिः विश्वमञ्चे प्रकटिता इति मन्यते। स्
2001 में वाजपेयी का संयुक्त राष्ट्र महासभा में ऐतिहासिक संबोधन


अद्यतनीयमेव दिने, २००१ तमेवर्षे, भारतस्य तत्कालीनः प्रधानमन्त्रिणः श्री अटलबिहारीवाजपेयीमहाभागस्य संयुक्तराष्ट्रमहासभायाम् (UNGA) ऐतिहासिकं भाषणम् अभवत्। तस्य भाषणस्य माध्यमेन भारतस्य दृढा समता–युक्ता च विदेशनीतिः विश्वमञ्चे प्रकटिता इति मन्यते। स्वभाषणे वाजपेयीमहाभागः वैश्विक-आतङ्कवादस्य, आर्थिकविषमतायाः, विकासशीलदेशानां सपर्धासु च विशेषं बलं दत्तवान्। तेन उक्तम्— “आतङ्कवादः न केवलं कस्यचित् राष्ट्रस्य समस्या, अपितु सम्पूर्णमानवजातये एव विपत्तिः अस्ति।” तस्मात् तेन वैश्विकैकतायाः आवश्यकताम् अवोचत्।

तथैव तेन उक्तम्— “संयुक्तराष्ट्रसंघम् अधिकं प्रभावी च लोकशाहीरूपं च कर्तव्यम्, यतः विश्वशान्तेः विकासस्य च लक्ष्यं यथासंभवम् उपलभ्येत।”तेन भारतस्य शाश्वतशान्तेः, परमाणुनिरस्त्रीकरणस्य, समानविकासस्य च प्रति प्रतिबद्धतां पुनः उद्घोषितवान्।

एतत् भाषणं तस्मिन् काले अभवत्, यदा जगत् एकादश–सितम्बर–२००१ आतङ्क–आक्रमणानन्तरकाले प्रवर्तमानम् आसीत्।वाजपेयीमहाभागस्य सन्देशः शान्तेः, सह–अस्तित्वस्य, अन्ताराष्ट्रीयसहयोगस्य च दिशानिर्देशकः इति मत्वा विश्वेन प्रशंसितः।

महत्त्वपूर्णघटनाचक्राः।

१६५९ – शिवाजीमहाराजः प्रतापगढदुर्गस्य समीपे अफजलखानं हत्वा विजयम् अलभत।१८८५ – गोटलिएब् डैम्लरः जगति प्रथमं मोटरद्विचक्रिकां प्रस्तुतवान्।१९५० – अमेरिकादेशीयः लेखकः विलियम् फॉकनरः साहित्यस्य नोबेलपुरस्कारम् अलभत।१९५१ – संयुक्तराष्ट्रस्य सुरक्षा–परिषदा प्रस्तावः ९६ स्वीकृतः।१९७० – फ्रांसदेशस्य भूतपूर्वराष्ट्रपतिः चार्ल्स् द गॉलः दिवंगतः।१९७० – चीनस्य महती भित्तिः जनसामान्याय उद्घाटिता।१९८३ – बिल् गेट्स् नामकः उद्योगपतिः विण्डोज् १.० इत्यस्य प्रारम्भं कृतवान्।१९८९ – जर्मनीदेशे बर्लिनभित्तेः पतनकार्यम् आरब्धम्।१९९४ – श्रीयन्त्र–द्वीपे (श्रीनगरस्य समीपे) आरक्षकसंघेन अत्याचारः कृतः।१९९५ – न्यूजीलैण्डदेशे आकलैंडनगरे राष्ट्रमण्डलशिखरसंमेलनम् आरब्धम्।१९९७ – चीनरूसयोः घोषणापत्रेण सीमाविवादः समाप्तः।२००० – गङ्गामेकाङ्गसम्पर्कपरियोजनायाः आरम्भः।२००१ – भारतीयप्रधानमन्त्री- अटलबिहारीवाजपेयीमहाभागेन संयुक्तराष्ट्रमहासभायां भाषणं दत्तम्।२००२ – आस्ट्रेलियादेशेन इंग्लैण्डं प्रति प्रथमं ऐशेजपरीक्षा जिता।२००४ – झेंगझोऊनगरं चीनस्य अष्टमं प्राचीनतमं नगरं घोषितम्।२००५ – अमेरिकाध्यक्षः जॉर्ज् बुशः चीनस्य विरोधं न ग्राह्य तिब्बतस्य निर्वासितनेता दलाईलामं मिलितवान्।तस्मिन् दिने जार्डनदेशे त्रिषु आथित्यगृहेषु विस्फोटाः अभवन्, ५७ जनाः निधनं प्राप्तवन्तः।२००६ – श्रीलङ्कादेशे कोलम्बोनगरे तमिलराजनीतिज्ञः नाडाराजः रविराजः हतः।२००७ – ब्रिटिश्–याचनान्यायालयेन शासनं प्रदत्तं यत् भारतीयवैद्याः यूरोपीयवैद्यैः तुल्यं व्यवहारं प्राप्नुयुः।२००८ – भारतकतरयोः मध्ये रक्षासुरक्षासम्बन्धिनः पत्रं हस्ताक्षरितम्।२००८ – भारतदेशेन आस्ट्रेलियादेशं पराजित्य २–० इत्यन्तरेण बार्डर्–गावस्कर्–पुरस्कारं प्राप्तम्।२००८ – आन्ध्राकोश–नाम्नः सार्वजनिककोशस्य मुख्यऋणदरः (PLR) ०.७५% इत्यल्पीकृतः।२००८ – नासासंस्थया मङ्गलग्रहं गत्वा फीनिक्स्–उद्देश्यस्य समापनम् उद्घोषितम्।

जन्मानि।

१४८३ – मार्टिन् लूथरः, ईसाईधर्मे नूतनधारायाः प्रवर्तकः।१८४८ – सुरेन्द्रनाथः बनर्जी, भारतीयराष्ट्रीयकाँग्रेससंस्थापकनेता।१८७१ – सच्चिदानन्दः सिन्हा, प्रसिद्धः सांसदः, शिक्षाविद्, अधिवक्ता, पत्रकारश्च।१९०९ – जॉनीमार्क्स्, अमेरिकीयः संगीतकारः गीतकारश्च।१९२० – दत्तोपन्तः ठेंगडी, राष्ट्रवादीश्रमिकसंघस्य संस्थापकः।१९२० – सदानन्दः बकरे, विख्यातः भारतीयः शिल्पकारः चित्रकारश्च।१९५१ – मनमोहनः महापात्रः, प्रसिद्धः उड़ियचलच्चित्रनिर्माता निर्देशकः च।१९५४ – डोनकुपरः रॉयः, मेघालयराज्यस्य दशमः पूर्वमुख्यमन्त्री।१९५४ – जॉय गोस्वामी, प्रसिद्धः बंगालीकविः।१९६३ – रोहिणी खादिलकरा, १९८१ तमे संवत्सरे एशियाई–शतरंज्–चैम्पियनशिप्–विजयिनी प्रथमभारतीया।

निधनानि।

१२४० – इब्ने अरबी, प्रसिद्धः अरबीसूफीकविः चिन्तकश्च।१९०८ – कनाईलालः दत्तः, भारतीय–स्वाधीनतायाः अमरशहीदः।१९३१ – गंगाप्रसादः अग्निहोत्री, प्रसिद्धः हिन्दीसाहित्यकारः।१९९५ – फजलताबिश:, भोपालनिवासी विख्यातः शायरः।२०१३ – विजयदानः देथा, प्रसिद्धः राजस्थानीसाहित्यकारः।२०२० – सत्यजीतः घोषः, भारतीयः फुटबॉलक्रीडकः।

महत्त्वपूर्णदिवसः।परिवहनदिवसः।

हिन्दुस्थान समाचार / अंशु गुप्ता