Enter your Email Address to subscribe to our newsletters

अद्यतनीयमेव दिने, २००१ तमेवर्षे, भारतस्य तत्कालीनः प्रधानमन्त्रिणः श्री अटलबिहारीवाजपेयीमहाभागस्य संयुक्तराष्ट्रमहासभायाम् (UNGA) ऐतिहासिकं भाषणम् अभवत्। तस्य भाषणस्य माध्यमेन भारतस्य दृढा समता–युक्ता च विदेशनीतिः विश्वमञ्चे प्रकटिता इति मन्यते। स्वभाषणे वाजपेयीमहाभागः वैश्विक-आतङ्कवादस्य, आर्थिकविषमतायाः, विकासशीलदेशानां सपर्धासु च विशेषं बलं दत्तवान्। तेन उक्तम्— “आतङ्कवादः न केवलं कस्यचित् राष्ट्रस्य समस्या, अपितु सम्पूर्णमानवजातये एव विपत्तिः अस्ति।” तस्मात् तेन वैश्विकैकतायाः आवश्यकताम् अवोचत्।
तथैव तेन उक्तम्— “संयुक्तराष्ट्रसंघम् अधिकं प्रभावी च लोकशाहीरूपं च कर्तव्यम्, यतः विश्वशान्तेः विकासस्य च लक्ष्यं यथासंभवम् उपलभ्येत।”तेन भारतस्य शाश्वतशान्तेः, परमाणुनिरस्त्रीकरणस्य, समानविकासस्य च प्रति प्रतिबद्धतां पुनः उद्घोषितवान्।
एतत् भाषणं तस्मिन् काले अभवत्, यदा जगत् एकादश–सितम्बर–२००१ आतङ्क–आक्रमणानन्तरकाले प्रवर्तमानम् आसीत्।वाजपेयीमहाभागस्य सन्देशः शान्तेः, सह–अस्तित्वस्य, अन्ताराष्ट्रीयसहयोगस्य च दिशानिर्देशकः इति मत्वा विश्वेन प्रशंसितः।
महत्त्वपूर्णघटनाचक्राः।
१६५९ – शिवाजीमहाराजः प्रतापगढदुर्गस्य समीपे अफजलखानं हत्वा विजयम् अलभत।१८८५ – गोटलिएब् डैम्लरः जगति प्रथमं मोटरद्विचक्रिकां प्रस्तुतवान्।१९५० – अमेरिकादेशीयः लेखकः विलियम् फॉकनरः साहित्यस्य नोबेलपुरस्कारम् अलभत।१९५१ – संयुक्तराष्ट्रस्य सुरक्षा–परिषदा प्रस्तावः ९६ स्वीकृतः।१९७० – फ्रांसदेशस्य भूतपूर्वराष्ट्रपतिः चार्ल्स् द गॉलः दिवंगतः।१९७० – चीनस्य महती भित्तिः जनसामान्याय उद्घाटिता।१९८३ – बिल् गेट्स् नामकः उद्योगपतिः विण्डोज् १.० इत्यस्य प्रारम्भं कृतवान्।१९८९ – जर्मनीदेशे बर्लिनभित्तेः पतनकार्यम् आरब्धम्।१९९४ – श्रीयन्त्र–द्वीपे (श्रीनगरस्य समीपे) आरक्षकसंघेन अत्याचारः कृतः।१९९५ – न्यूजीलैण्डदेशे आकलैंडनगरे राष्ट्रमण्डलशिखरसंमेलनम् आरब्धम्।१९९७ – चीनरूसयोः घोषणापत्रेण सीमाविवादः समाप्तः।२००० – गङ्गामेकाङ्गसम्पर्कपरियोजनायाः आरम्भः।२००१ – भारतीयप्रधानमन्त्री- अटलबिहारीवाजपेयीमहाभागेन संयुक्तराष्ट्रमहासभायां भाषणं दत्तम्।२००२ – आस्ट्रेलियादेशेन इंग्लैण्डं प्रति प्रथमं ऐशेजपरीक्षा जिता।२००४ – झेंगझोऊनगरं चीनस्य अष्टमं प्राचीनतमं नगरं घोषितम्।२००५ – अमेरिकाध्यक्षः जॉर्ज् बुशः चीनस्य विरोधं न ग्राह्य तिब्बतस्य निर्वासितनेता दलाईलामं मिलितवान्।तस्मिन् दिने जार्डनदेशे त्रिषु आथित्यगृहेषु विस्फोटाः अभवन्, ५७ जनाः निधनं प्राप्तवन्तः।२००६ – श्रीलङ्कादेशे कोलम्बोनगरे तमिलराजनीतिज्ञः नाडाराजः रविराजः हतः।२००७ – ब्रिटिश्–याचनान्यायालयेन शासनं प्रदत्तं यत् भारतीयवैद्याः यूरोपीयवैद्यैः तुल्यं व्यवहारं प्राप्नुयुः।२००८ – भारतकतरयोः मध्ये रक्षासुरक्षासम्बन्धिनः पत्रं हस्ताक्षरितम्।२००८ – भारतदेशेन आस्ट्रेलियादेशं पराजित्य २–० इत्यन्तरेण बार्डर्–गावस्कर्–पुरस्कारं प्राप्तम्।२००८ – आन्ध्राकोश–नाम्नः सार्वजनिककोशस्य मुख्यऋणदरः (PLR) ०.७५% इत्यल्पीकृतः।२००८ – नासासंस्थया मङ्गलग्रहं गत्वा फीनिक्स्–उद्देश्यस्य समापनम् उद्घोषितम्।
जन्मानि।
१४८३ – मार्टिन् लूथरः, ईसाईधर्मे नूतनधारायाः प्रवर्तकः।१८४८ – सुरेन्द्रनाथः बनर्जी, भारतीयराष्ट्रीयकाँग्रेससंस्थापकनेता।१८७१ – सच्चिदानन्दः सिन्हा, प्रसिद्धः सांसदः, शिक्षाविद्, अधिवक्ता, पत्रकारश्च।१९०९ – जॉनीमार्क्स्, अमेरिकीयः संगीतकारः गीतकारश्च।१९२० – दत्तोपन्तः ठेंगडी, राष्ट्रवादीश्रमिकसंघस्य संस्थापकः।१९२० – सदानन्दः बकरे, विख्यातः भारतीयः शिल्पकारः चित्रकारश्च।१९५१ – मनमोहनः महापात्रः, प्रसिद्धः उड़ियचलच्चित्रनिर्माता निर्देशकः च।१९५४ – डोनकुपरः रॉयः, मेघालयराज्यस्य दशमः पूर्वमुख्यमन्त्री।१९५४ – जॉय गोस्वामी, प्रसिद्धः बंगालीकविः।१९६३ – रोहिणी खादिलकरा, १९८१ तमे संवत्सरे एशियाई–शतरंज्–चैम्पियनशिप्–विजयिनी प्रथमभारतीया।
निधनानि।
१२४० – इब्ने अरबी, प्रसिद्धः अरबीसूफीकविः चिन्तकश्च।१९०८ – कनाईलालः दत्तः, भारतीय–स्वाधीनतायाः अमरशहीदः।१९३१ – गंगाप्रसादः अग्निहोत्री, प्रसिद्धः हिन्दीसाहित्यकारः।१९९५ – फजलताबिश:, भोपालनिवासी विख्यातः शायरः।२०१३ – विजयदानः देथा, प्रसिद्धः राजस्थानीसाहित्यकारः।२०२० – सत्यजीतः घोषः, भारतीयः फुटबॉलक्रीडकः।
महत्त्वपूर्णदिवसः।परिवहनदिवसः।
हिन्दुस्थान समाचार / अंशु गुप्ता