Enter your Email Address to subscribe to our newsletters


देहरादूनम्, 9 नवंबरमासः (हि.स.)। उत्तराखण्डराज्यस्थापनायाः रजतजयंतीसमारोहेषु जनानां परिपूर्णः उत्साहः अपूर्वं च उल्लासं दृष्टवान्। समग्रप्रदेशे विविधकार्यक्रमाः आयोज्यन्ते स्म। देहरादूने भारतीयवनअनुसन्धानसंस्थाने आयोजिते मुख्यसमारोहे भागग्रहणाय प्रभाते एव विशालसंख्या जनाः ढोल–दमाऊ–रणसिङ्गादिभिः सह कार्यक्रमस्थले आगतवन्तः। अत्र उत्तराखण्डस्य लोकसंस्कृतेः परम्पराणां च अद्भुतः समागमः दृष्टव्यः आसीत्। जनाः प्रधानमन्तारि नरेन्द्रमोदीं श्रोतुं अत्युत्सुकतया प्रतीक्षां कुर्वन्ति स्म।
रजतजयंत्याः मुख्यः समारोहः अद्य भारतीयवन-अनुसन्धानसंस्थाने एव आयोजितः। जनाः पारम्परिकवेशभूषायुक्ताः पारम्परिकवाद्ययन्त्रैः सह आगच्छन्ति स्म। पाण्डवनृत्येन छोलियनृत्येन च सह उत्तराखण्डजय इति घोषैः समग्रं वातावरणं निनादितम्। यदा मुख्यमन्त्री पुष्करसिंहधामी कार्यक्रमस्थले आगतः तदा जनानां उत्साहः दोगुणः जातः। प्रधानमन्तारि नरेन्द्रमोदीं द्रष्टुं श्रोतुं च जनसमूहः निरन्तरं कार्यक्रमस्थलम् अभिमुखं प्रवहति स्म। आरक्षकबलैः कठोरचौकसी कृतं, प्रत्येकजनः सुरक्षा–दृष्ट्या परीक्षितः आसीत्।
उल्लेखनीयं यत् उत्तराखण्डराज्येन स्वस्य स्थापनायाः पञ्चविंशतिवर्षाणि पूर्णानि कृतानि सन्ति। रजतजयंतीवर्षस्य अवसरात् १ नवम्बरात् आरभ्य समग्रप्रदेशे पञ्चविंशतिवर्षीयविकासयात्रायाः विशेषचर्चाः आयोजिताः। विधानसभा–गृहे त्रिदिनीयं विशेषसत्रं अपि सम्पन्नम्। तदनन्तरं विद्यालय-महाविद्यालयशासकीयनिजीसंस्थासु च विविधकार्यक्रमाः आयोज्यन्ते स्म।
हिन्दुस्थान समाचार / अंशु गुप्ता