Enter your Email Address to subscribe to our newsletters

बांदा, 9 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य बांदाजिलायां चित्रकूटधामपरिक्षेत्रबांदा अधीनपुलिसउपमहानिरीक्षकः राजेशएस् तथा पुलिसअधीक्षकः पलाशबंसल इत्ययोः उपस्थितौ पुलिसलाइनबांदायाम् प्रशिक्षणं लभमानैः रिक्रूटआरक्षिभिः शनिवासरे रात्रौ भव्यं सांस्कृतिककार्यक्रमं सामूहिकरात्रिभोजनं च आयोज्यते।
कार्यक्रमस्य शुभारम्भः देशभक्तिगीतैः कृतः। ततः प्रशिक्षणार्थिभिः आरक्षिभिः नृत्यनाटकसमूहप्रस्तुतिभिः च माध्यमेन पुलिसबलस्य कार्यप्रणाली, अनुशासनं, सामाजिकउत्तरदायित्वं, राष्ट्रीयएकतां, साइबरअपराधप्रतिरोधं जागरूकता च विषयाः प्रभावकारिणः मनोरञ्जकश्च रूपेण प्रदर्शिताः।
डीआईजी राजेशएस् कार्यक्रमस्य प्रशंसां कृत्वा अवदत् यत्“सांस्कृतिकक्रियाकलापाः प्रशिक्षणकालस्य मध्ये मानसिकसंतुलनं आत्मविश्वासं सकारात्मकचिन्तनं च दृढीकर्तुं सहायिका भवन्ति। प्रत्येकआरक्ष्याः सामाजिकसांस्कृतिकसंवेदनशीलतां स्वस्य व्यक्तित्वस्य अविभाज्यअङ्गं कर्तुं प्रयत्नं करोतु।”
अस्मिन अवसरि पुलिसअधीक्षकः पलाशबंसलः उक्तवन्ति — “एवंप्रकारस्य आयोजनानि टीमभावना आपसीसहयोगं नेतृत्वक्षमत्वं च विकसयितुं प्रभावपूर्णं माध्यमं भवन्ति।” तेन प्रशिक्षणार्थीनां उत्साहं अनुशासनं प्रतिभां च प्रशंस्य तेषां उज्ज्वलभविष्याय शुभकामना व्यक्ता।
कार्यक्रमानन्तरं सामूहिकरात्रिभोजनं आयोज्यते, यस्मिन् डीआईजी, एसपी, अपरपुलिसअधीक्षकः शिवराजः, सहायकपुलिसअधीक्षकाः सुश्रीमाविस्टॉक्, समस्तक्षेत्राधिकारीगणः प्रशिक्षणअधिकारीगणः तथा सर्वे रिक्रूटआरक्षयः सह भोजनं कृतवन्तः। अस्मिन समये वरिष्ठाः अधिकारीः प्रशिक्षणार्थिभ्यः संवादं कृत्वा तेषां सुझावान् अनुभवांश्च श्रुत्वा मनोबलं च वर्धयन्ति।
अस्मिन अवसरे पुलिसलाइनस्य वातावरणं उल्लासदेशभक्त्या च परिपूर्णं आसीत्। कार्यक्रमे समस्तक्षेत्राधिकारीगणः, आरटीसी प्रशिक्षणअधिकारिगणः, अन्यपुलिसअधिकारीकर्मचारिणः च रिक्रूटआरक्षयः च उपस्थिताः।
---------------
हिन्दुस्थान समाचार