Enter your Email Address to subscribe to our newsletters

कानपुरम् 09 नवम्बरमासः (हि.)। उत्तरप्रदेशस्य कानपुरजनपदे मॉल्-रोड् स्थिते क्राइस्ट् चर्च् महाविद्यालयेऽस्मिन् सहायकप्राध्यापकः तथा छत्रपतिशाहूजीमहाराजविश्वविद्यालयस्य (सीएसजेएमयू) रसायनविज्ञानविभागस्य पूर्वविभागाध्यक्षः डॉ. धनञ्जय डे इत्यस्मै ऐतिहासिकी सिद्धिः प्राप्ता। तस्य संशोधनपत्रं विश्वप्रसिद्धे वैज्ञानिकपत्रिकायां नेचर् कम्युनिकेशन्स् इत्यस्मिन् प्रकाशनार्थं स्वीकृतम्, यस्य इम्पैक्ट्-फैक्टर् 15.7 अस्ति। इयं सूचना रविवासरे विश्वविद्यालयस्य कुलपतिना प्रो. विनय पाठक इत्यनेन प्रदत्ता।विश्वविद्यालयस्य कुलपति: प्रो. विनय पाठक उक्तवान् यत् एषा संस्था च प्रदेशश्च उभयोरपि कृते ऐतिहासिकी प्रथमा घटना, यतः डॉ. डे इत्यस्य कार्यं विश्वस्य अतिप्रतिष्ठितेषु जर्नलेषु एका प्रकाश्यते, या अतीवाधुनिकान् उच्चप्रभावयुक्तांश्च वैज्ञानिकानुसन्धानान् प्रसिद्धा।
कुलपतिः अवदत् — डॉ. डे इत्यस्य संशोधनं दृश्यप्रकाशेन सञ्चालिते उत्प्रेरकप्रतिक्रियायाम् आधारितम् अस्ति, या पौधनां प्रकाशसंश्लेषणक्रियया प्रेरिता। एषा अभिनवपद्धतिः सूर्यप्रकाशस्य उपयोगेन रासायनिकपरिवर्तनं साधयति, येन पारम्परिकरासायनिकसंश्लेषणेन तुल्येऽपि एषा अधिकं सततम्, ऊर्जाक्षमं, पर्यावरणमित्रं च भवति। एतत् अध्ययनं न केवलं प्रकाशप्रेरितप्रतिक्रियाणां वैज्ञानिकबोधं गाढं करोति, अपितु समाजस्य उद्योगस्य च कृते अपि महतीं सम्भावनां प्रदर्शयति। एषा हरितरसायनस्य सततरासायनिकप्रक्रियाणां च विकासदिशि एकः महत्वपूर्णः पदः। स्वसंशोधनसम्बन्धेन डॉ. डे उक्तवान् — “अस्माकं लक्ष्यं प्रकृतेः सरलताम् अनुकरणं कृत्वा स्वच्छं सततं च भविष्यं पोषयितुं समर्थां प्रतिक्रियाम् उत्पादयितुम् आसीत्। नेचर् कम्युनिकेशन्स् इत्यस्मात् प्राप्ता मान्यता अस्माकं कृते प्रेरणादायिनी गौरवजनकश्च।”
सः अवदत् — “एतत् प्रकाशनं क्राइस्ट् चर्च् महाविद्यालयस्य सीएसजेएमविश्वविद्यालयस्य च कृते एकः महत्वपूर्णः मीलपाषाणः अस्ति, यः भारतीयवैज्ञानिकानां संस्थानानां च उच्चस्तरीयसंशोधनकौशलं प्रदर्शयति। एषः प्रमाणं यत् भारतीयशैक्षिकक्षेत्रं विश्ववैज्ञानिकसमाजे प्रभावशालीयोगदानं दातुं समर्थम् अस्ति।”
नेचर् कम्युनिकेशन्स् इति जर्नल् विश्वस्य अग्रणी बहुविषयकवैज्ञानिकपत्रिकासु एकं प्रसिद्धम् अस्ति, या प्राकृतिकविज्ञानस्य विविधक्षेत्रेषु उच्चगुणयुक्तानि संशोधनानि प्रकाशितानि। 15.7 इम्पैक्ट्-फैक्टर् सहितं एतत् जर्नल् कठोरसमीक्षणप्रक्रियया वैश्विकवैज्ञानिकप्रतिष्ठया च प्रसिध्दम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता