परिवारवादी व्यवस्था बिहारे जाति-जातिश्च परस्परं युद्ध्वा अराजकतायाः आततायिनां च तांडवः कृतः : योगी आदित्यनाथः
सुपौलम्, 9 नवंबरमासः (हि.स.)।परिवारवादी-व्यवस्था बिहारमध्ये जातिः जात्या युध्यन्ती अराजकता च गुंडागर्दी च प्रचुरतया कृत्वा बिहारस्य युवकानां समक्षं स्वस्य परिचयस्य संकटं उत्पन्नं कृतवान्। यस्मिन् लोकाः भूमिं हरण्ति, ते किं नियुक्तिं दास्यन्ति? पश्य
योगी आदित्यनाथ सुपौल जिले के छातापुर में चुनावी सभा को सम्बोधित करते हुए


सुपौलम्, 9 नवंबरमासः (हि.स.)।परिवारवादी-व्यवस्था बिहारमध्ये जातिः जात्या युध्यन्ती अराजकता च गुंडागर्दी च प्रचुरतया कृत्वा बिहारस्य युवकानां समक्षं स्वस्य परिचयस्य संकटं उत्पन्नं कृतवान्। यस्मिन् लोकाः भूमिं हरण्ति, ते किं नियुक्तिं दास्यन्ति? पश्यन्ति पशूनां चारेण जीवनयापनं कुर्वन्तः, विकासस्य महत्त्वकथाः उद्घोषयन्ति, किन्तु विकास, दरिद्रकल्याणं च श्रद्धायाः सम्मानं च तेषां कार्यसूच्यां कदापि नास्ति।बिहारस्य चुनाव-रणे रविवासरे उत्तरप्रदेशस्य मुख्यमंत्री श्रीयोगी आदित्यनाथः छातापुरस्य लक्ष्मी-रघुनाथ-स्नातकोत्तर-मध्यमविद्यालये भीमपुरे जनसभा-संवादं कुर्वन्तः। अस्मिन अवसरि ते कांग्रेस् तथा राष्ट्रीय-जनता-दलस्य (राजद्) प्रति कठोरं भाषणं कृतवन्तः।योगी आदित्यनाथेन जनान् आवाहनं कृतम् – छातापुरात् भाजपा-प्रत्याशिनो नीरजकुमारसिंह ‘बब्लू’ विजयी भूत्वा निर्वाच्यते। मुख्यमन्त्रिणः बिहारं भक्ति, शक्ति, ज्ञानस्य धरा इति वर्णयित्वा उक्तवन्तः – बिहारस्य इतिहासः गौरवपूर्णः। एषा स्वर्णयुगं आनयितुं शक्नोति, किन्तु कांग्रेस्-राजदस्य पापेन लोकाः बिहारं जंगलराज-रूपेण जानितवन्तः। नालन्दा विश्वविद्यालयं दत्तं बिहारं जगत् ज्ञानेन प्रकाशयत्, किन्तु एते दुवर्गस्य शासनकाले बिहारं साक्षरतेः दृष्ट्या अत्यल्पं अभवत्।ते जनसैलाबं दृष्ट्वा उक्तवन्तः – १४ नवम्बरमासे ईवीएम खुलन्ति, सम्पूर्णे बिहारं ‘पुनः एकवारं एनडीए सर्वकार’ इति घोषयिष्यति। मुख्यमन्त्रिणः मतदातृभ्यः उपदेशयत – खानदानी-लुटेरे मिथ्याः आश्वासनानि दत्तुं आगतः, एते खानदानी-माफियायाः समर्थनं कुर्वन्ति। आवाहनं कृतम् – बिहारं पुनः जंगलराजे न पततु।योगी आदित्यनाथेन उक्तम् – यूपीमध्ये विकासात् पूर्वं सुरक्षा प्रदत्तम्। बीमारू-राज्यं उन्नतं कृतम्। यूपीमध्ये जब बुलडोजरं चलति, तदा मार्गाः सुचारुं भवन्ति, विकास-गति च वर्धते, माफियायाः अस्थिनाडींच समेकृता भवति। दङ्गा वा अराजकता फैलयितुं कश्चन साहसं न शक्नोति। राजद-काले बिहारं ३० सहस्रातिकं अपहरणं जातम्। व्यापारी, चिकित्सक, अभियन्ता, कन्या, बालकः – कोऽपि सुरक्षितः नास्ति।मुख्यमन्त्रिणः उक्तवन्तः यद्विगते २० वर्षेषु बिहारं सुशासन-भूमि स्थापितम्। अद्य बिहारं सर्वासु सुविधासु सम्पन्नम्। बिहारस्य युवकः सिविल-सर्वेन्ट् भूत्वा राष्ट्रसेवा कुर्वन्, बहुराष्ट्रीय-सम्प्रदायेषु कर्म कुर्वन्, स्वस्य स्टार्टअप् स्थापयन् उद्यमी रूपेण नूतनं परिचयं निर्मायते। सुशासन-सरकारे युवकानां प्लैटफॉर्मं प्रदत्तम्, अवसरः च उपलब्धः, यस्मात् ते विश्वे छापं स्थापयितुं विलम्बं न कुर्वन्ति।मुख्यमन्त्रिणः स्मारयत – १९९०-२००५ मध्ये राजद्-कांग्रेस् तांडवं कृतवन्तः। उत्तरप्रदेशे तेषां सहकारितयां प्रतिदिनं तृतीय-दिन दङ्गान् प्रवर्तयन्ति। गुंडागर्दी चरमसीमायाम्। कन्या वा व्यापारी सुरक्षिताः नासन्।मुख्यमन्त्रिणः योगी आदित्यनाथेन उक्तं यत् उत्तरप्रदेशे भव्यं राममन्दिरं निर्मितम्, एनडीए-सरकार सीतामढ्यां माता जानकी-भव्यं मन्दिरं निर्मातुम् आरब्धवती। ६,१५५ करोड रूप्यकाणां व्ययेन अयोध्यायाः सीतामढ्यं योज्यते रामजानकी-मार्गः। एषः कार्यः राजद्-कांग्रेस् न करोतु। कांग्रेस् भारतम्, संताः, जनमानसञ्चयः च अपमानितवन्ति। ते उक्तवन्तः – रामकृष्णः अभवन्।जनसङ्गमे पूर्व-केंद्रीय-मन्त्री-सांसदः फग्गनसिंह कुलस्ते, पूर्व-केंद्रीय-मन्त्रि-विधानपारिषद् शाहनवाज हुसैन, उत्तरप्रदेश-प्रयागराजस्य विधायकः सिद्धार्थनाथसिंह, पूर्व-सांसदः विश्वमोहनकुमारः, भाजपा-जिलाध्यक्षः नरेंद्रऋषिदेवादयः उपस्थिताः।

हिन्दुस्थान समाचार