Enter your Email Address to subscribe to our newsletters

बागेश्वर धाम्नः प्रमुखस्य यात्रायां द्वितीय दिने सम्मिलितोऽनिरूद्धः आचार्यः
फरीदाबादम्, 9 नवंबरमासः (हि.स.)।निश्चितम्। प्रस्तुत समाचारस्य संस्कृतानुवादः निम्नवत् अस्ति—
---
बागेश्वरधामप्रधानः धीरेंद्रकृष्णशास्त्री स्वीयस्य सनातनेकतापदयात्रायाः द्वितीयदिने रविवासरे प्रभाते फरीदाबादे एनआईटी दशहरा प्राङ्गणात् प्रस्थानम् कृतवान्। अस्मिन अवसरि कथावाचकः अनिरुद्धाचार्यः अपि सह उपस्थितः। ते भगवाध्वजं उद्यीकृत्य सनातनस्य जयकारं उद्घोषयन्तः।
यात्रायाम् श्रद्धालूनां उत्साहः दृष्ट्वा अद्भुतः अभवत्। सर्वे यात्रायाम् नाराबाजीं कृत्वा वातावरणं उत्साहपूर्णं कृतवन्तः। अस्मिन समये धीरेंद्रकृष्णशास्त्रिणा यात्रायाम् सहभागीभ्यः सनातनधर्मपालनस्य शपथः दत्तः। शपथं ददौकाले ते उक्तवन्तः यत् –
वयं जीवनपर्यन्तं सनातनधर्मं पालनं करिष्यामः।
वयं स्वग्रामं स्वनगरं च भेदभावाच्छेदनरहितं करिष्यामः।
वयं भारतं हिन्दूराष्ट्रं कुर्वामः।
वयं प्रतिदिनं २४ घण्टेषु एकघण्टं सनातनाय कर्म करिष्यामः।
सहैव ते उक्तवन्तः यत् –
वयं बालकान् सत्यसनातनीं करिष्यामः।
वयं गाय, गङ्गा, गीता, गौरी, गायत्री, गोपाल इत्यस्य गौरवं रक्षितुम् अर्हामः।
वयं संतोऽपि शास्त्राणां च पालनं करिष्यामः।
वयं सनातनाय जीवेमहि मरेमहि च।
वयं भारतं अवैधधर्मपरिवर्तनेभ्यः मुक्तं करिष्यामः।
वयं भारतस्य लवजिहादं निरोद्धुम् अर्हामः।
वयं स्वग्रामे स्वनगरे धर्मविरोधिनां सम्मुखम् ऐक्येन प्रत्युत्तरं दास्यामः।
आचार्यः शास्त्री अपि उक्तवान्यत् धर्मपरिवर्तनस्य दुर्बलताः रोक्तुं तथा समाजे ऐक्यं स्थापयितुं सर्वेभ्यः एकतया कर्म कर्तव्यम्।
यात्रायाम् धीरेंद्रशास्त्रे उक्तम् यत् हिन्दवः भारतीयसेनायै वित्तं दत्वा अधिकतमं गोला बारुदं प्राप्य पाकिस्तानं पराजयितुं शक्नुवन्ति। देशे क्रान्तिः स्यात्। धर्मविरोधिनः राष्ट्रं विनश्यन्ति। ते उक्तवन्तः यत् फरीदाबादः बाबरस्य न, गब्बरस्य भूमिः अस्ति। वयं हिन्दूनां कृते मार्गे उत्थिताः। भारतं हिन्दूराष्ट्रं करिष्यन्तु तथा ऐक्यं प्रदर्शयितुं मार्गे उत्थिताः आवश्यकम्।
महाराणा प्रताप, सुभाषचंद्र बोस, रानी लक्ष्मीबाई, भगतसिंह इत्यादीनां वीरनाम्ना मार्गे च चौराहेषु नामकरणं कर्तव्यं। ततः एकस्मिन् नम्बर्मार्केटे जलपानकाले अनिरुद्धाचार्यः प्रस्थानम् कृतवन्तः।
यात्रायाम् सुरक्षा आवरणस्य भङ्गं कृत्वा एकः युवकः धीरेंद्रशास्त्रिणा समीपे गत्वा, सुरक्षाकर्मिभिः ग्रहणः कृतः। ततः धीरेंद्रशास्त्रे तं स्वीकृत्य, युवकः भक्त इति अभिव्यक्तवान्। ततः युवकः विमुक्तः।
अद्य पदयात्रा सोहना-बल्लभगढमार्गे सोहना टी-पॉइंट्, बल्लभगढ च पारित्वा अनाजमण्डिं प्राप्य मध्यान्हभोजनं कृतवती। भोजनानन्तरं यात्रायाः मार्गः राष्ट्रियराजमार्गसंख्या 19 द्वारा एल्सनचौक्, जेसीबीचौक इत्यादीनि पारित्वा १५ कि.मी. चलित्वा सीकरीग्रामं प्राप्स्यति। अत्र शगुन्गार्डने यात्रायाः रात्रिस्तिथिः भविष्यति।
अस्यां पदयात्रायाम् विभिन्नस्थले हिन्दुसमाजस्य जनैः धार्मिकसामाजिकसंघटनैः च हर्षपूर्वकं स्वागतं कृतम्। सहभागीजनैः यात्रायाः सफलतायै स्वं योगदानं प्रदत्तम्।
-----
हिन्दुस्थान समाचार