प्रयागराजे 21 एवं 22 नवंबर दिनांकयोः प्रवर्तिष्यते मेला
प्रयागराजः,09 नवंबरमासः (हि.स.)।कुलभास्करआश्रमस्नातकोत्तरमहाविद्यालये नवम्बरमासस्य एकविंशतितमे द्वाविंशतितमे च दिने कृषकमेलः आयोजनं भविष्यति इति सूचना रविवासरे नीति आयोगस्य कृषिक्षेत्रे नामितसलाहकारसदस्येन डॉ राजेन्द्रप्रसादतिवारिणा दत्ता। ते अवदन
कृषि मेले का प्रतीकात्मक छाया चित्र


प्रयागराजः,09 नवंबरमासः (हि.स.)।कुलभास्करआश्रमस्नातकोत्तरमहाविद्यालये नवम्बरमासस्य एकविंशतितमे द्वाविंशतितमे च दिने कृषकमेलः आयोजनं भविष्यति इति सूचना रविवासरे नीति आयोगस्य कृषिक्षेत्रे नामितसलाहकारसदस्येन डॉ राजेन्द्रप्रसादतिवारिणा दत्ता।

ते अवदन् यत् अस्मिन् कृषिमेले केन्द्रसरकारस्य मोदिनिर्देशनेन तथा राज्यसरकारस्य योगिनिर्देशनेन कृषककल्याणार्थं संचालितानां योजनानां विषये जानकारी दास्यते। राज्यकेन्द्रयोः कल्याणकार्यक्रमाणां नवीनानां उन्नततन्त्रज्ञानस्य च विवरणं विषयविशेषज्ञैः प्रदास्यते। विविधविभागानां मण्डपाः (स्टालाः) अपि स्थाप्यन्ते। प्रगतिशीलकृषकाः अपि स्वस्य उत्पादानां पञ्जीकरणं संवर्धनं च मेलेन साधयितुं शक्नुवन्ति।

श्री तिवारिणा उक्तं यत् अयं मेलः भारतीयकृषिअनुसन्धानपरिषदा आयोजितः अस्ति।

---------------

हिन्दुस्थान समाचार