वैश्विकवित्तीयानुशासने भारतस्य उदयः
- डॉ. मयंकचतुर्वेदी वित्तीयकार्यवाहीकार्यबलस्य (एफएटीएफ) नवतमं प्रतिवेदनम् — भारतस्य वैश्विकवित्तनीतिनिर्माणे नेतृत्वं प्रमाणयति।एफएटीएफ इत्यस्य नवतमप्रतिवेदनेन एतत् स्पष्टरूपेण उद्घोषितं यत् भारतः अधुना केवलं वैश्विकवित्तीयानुशासनस्य अनुयायी नास
डाॅ. मयंक चतुर्वेदी


- डॉ. मयंकचतुर्वेदी

वित्तीयकार्यवाहीकार्यबलस्य (एफएटीएफ) नवतमं प्रतिवेदनम् — भारतस्य वैश्विकवित्तनीतिनिर्माणे नेतृत्वं प्रमाणयति।एफएटीएफ इत्यस्य नवतमप्रतिवेदनेन एतत् स्पष्टरूपेण उद्घोषितं यत् भारतः अधुना केवलं वैश्विकवित्तीयानुशासनस्य अनुयायी नास्ति, अपितु तस्य दिग्दर्शनं करणीयं देशः जातः अस्ति। “संपत्ति पुनर्प्राप्ति मार्गदर्शनम् तथा श्रेष्ठ अभ्यासः इति शीर्षकयुक्तः अयं प्रपत्रम् अन्तरराष्ट्रीयवित्तीयअपराधनियन्त्रणस्य चिन्तनपद्धौ एकः क्रान्तिकारीः परिवर्तनः सूचितवान्। अस्मिन् प्रवर्तननिदेशालयस्य (ईडी) च भारतस्य च येन प्रकारेण प्रशंसा कृताः, तेन संस्थागतसफलता, पारदर्शीशासनं च उत्तरदायीप्रशासनस्य प्रतीकत्वं प्रमाणीकृतम्।

वैश्विकनीतिनिर्माणे भारतस्य भूमिका

प्रथमवारं त्रिंशद्वर्षेषु एफएटीएफ इत्यनेन कस्यचित् विकासशीलदेशस्य वैश्विकनीतिनिर्माणे सक्रियभागीदारीं प्रशंसितम्। भारतेन देशीयस्तरे आर्थिकअपराधेषु, ठग्यां पोंजीयोजनासु च नियन्त्रणं कृतम्, अन्तरराष्ट्रीयवित्तीयसुरक्षापद्धतौ च निर्णायकं स्थानं प्राप्नोति। “संपत्तिः पुनर्प्राप्ति मार्गदर्शनम्” इत्यस्य प्रारूपे भारतस्य नेतृत्वं तेन स्थापितम्, येन ज्ञायते यत् भारतः केवलं नीत्यनुयायी न, अपि तु तस्याः निर्माता जातः अस्ति।

अवैधसंपत्तिजप्त्याः नूतननीतिः

एफएटीएफस्य नवनीतिनुसारं राष्ट्राणि अपराधसिद्धिं विना अपि अवैधसंपत्तीनां जप्तिं कर्तुं सक्षमाः भविष्यन्ति। एषः परिवर्तनः विशेषतः तेषु प्रकरणेषु उपयोगी भविष्यति यत्र अपराधिनः विदेशं पलायमानाः वा न्यायप्रक्रियायाः दीर्घीकरणेन दोषसिद्धेः परिहरणं कुर्वन्ति। भारतदेशे एषः मॉडलः पूर्वमेव सफलः सिद्धः — प्रवर्तननिदेशालयेन एग्रीगोल्डनिवेशघोटाले, बिटकनेक्टक्रिप्टोघोटाले, आयआरईओसमूहप्रकरणे च संपत्तयः जप्ताः, निवेशकेभ्यः च राहतिः दत्ता। एफएटीएफ एतानि उदाहरणानि “न्यायकेन्द्रितप्रवर्तनव्यवस्था”इति वर्णितवान्।

‘पीडितकेन्द्रितन्याय’ — भारतस्य नूतनदृष्टिः

एफएटीएफद्वारा भारतस्य

“पीडितकेन्द्रिता” नीति वैश्विकस्तरे मान्यता प्राप्ता। रोजवैली चिट्फण्डघोटाले, पेनअर्बनसहकारिण्याः बङ्कधोखाधड्ढिः इत्यादिषु प्रकरणेषु जप्तासु संपत्तिषु सहस्रशः निवेशकानां धनं प्रत्यावर्तितम्। एषा न्यायदृष्टिः आर्थिकअपराधं केवलं विधिउल्लङ्घनरूपेण न दृष्ट्वा, सामाजिकविश्वासघातस्य रूपेण परिगृह्णाति। अयं दृष्टिकोणः अपराधिनः दण्डयति, साधारणजनानां वित्तीयव्यवस्थायां पुनः विश्वासं स्थापयति च।

तन्त्रज्ञानं संस्थागतदक्षता च — सफलता–रीढा

भारतस्य सफलता कठोरविधीनां संस्थागतक्षमतायाः तन्त्रदक्षतायाः च परिणतिः। एफएटीएफ भारतस्य तन्त्राधारितपरीक्षणप्रणालीम् विशेषतया प्रशंसितवान्। प्रवर्तननिदेशालयेन, भारतीयरिजर्वबैंकद्वारा च निर्मिता “केंद्रितठगीनिगराणीप्रणाली” वैश्विकस्तरे आदर्शनवोन्मेषः इति अभिहिता। अस्या प्रणालीया संदिग्धवित्तीयव्यवहाराणां वैज्ञानिक–पारदर्शकसमीक्षणं साध्यं जातम्।

भारतस्य द्वौ प्रमुखौ विधिनियमौ — भगोड़ा आर्थिक अपराधी अधिनियम, 2018 तथा धनशोधननिवारणअधिनियम — एफएटीएफदृष्ट्या विश्वस्तरीयौ विधिकोपकरणौ स्तः। प्रथमः अधिनियमः तेषां अपराधिनां विरुद्धं प्रभावी सिद्धः ये विदेशे पलायमानाः (यथा नीरवमोदी, विजयमाल्या)। द्वितीयः अधिनियमः निरीक्षणं, अभियोजनम्, संपत्तिजप्तिप्रक्रियायां बलं ददाति। उभाभ्यां विधिभ्यां अपराधनियन्त्रणसंपत्तिवसूलीयोः स्थिरं प्रारूपं स्थापितम्।

तकनीकीनिरिक्षणस्य प्रभावः — ₹17,520 कोटिनिवेशघोटालः

अद्यतनं पोंजीघोटालप्रकरणं (₹17,520 कोटि) भारतस्य तन्त्रदक्षतायाः प्रमाणम् अभवत्। प्रवर्तननिदेशालयेन डेटा–विश्लेषणेन डिजिटल–फॉरेंसिकपद्धत्याः साहाय्येन कूटकम्पन्यः, मिथ्याखाताः, धनप्रवाहः च अनुस्यूताः। एफएटीएफ एतत् “जटिलं किन्तु फलदायकं परीक्षणम्” इति स्वीकृतवान्। अस्य फलतः जगति भारतः केवलं स्वहितरक्षकः न, अपितु वैश्विकवित्तीयअपराधनिरोधे निर्णायकः सहभागिदारः इति सन्देशः प्रेषितः।

एफएटीएफस्य अनुमोदनानि — उत्तरदायित्वस्य दिशा

प्रतिवेदनं केवलं प्रशंसायुक्तं न, अपि तु भारतस्य उत्तरदायित्वं अपि स्मारयति। एफएटीएफ त्रयः प्रमुखाः सिफारिशाः कृतवान् —वित्तीयअपराधविचारणार्थं विशेषन्यायालयानां स्थापना।

अनुसन्धानसंस्थायाः मानवसंसाधनविस्तारः।

त्वरितसंपत्तिवसूलीप्रणाल्याः विकासः। भारतं वित्तमन्त्रालयेन “संपत्ति पुनर्प्राप्ति प्रकोष्ठः” इति नवीनविभागः स्थापितः, यः देशीयं विदेशीं च स्तरयोः जप्तसंपत्तीनां अपकर्षप्रक्रियां समन्वयिष्यति।

वैश्विकप्रभावः — भारतः मार्गदर्शकशक्तिः

एफएटीएफद्वारा निर्दिष्टं यत् भारतस्य नीतयः अधुना एशियाप्रशान्तक्षेत्रात् अपि परं व्याप्ताः। सिंगापुर–संयुक्तआरबअमीरात–इण्डोनेशिया इत्यादिदेशाः भारतसहितं सूचना–सहान्धिं कृतवन्तः। एषः भारतस्य संस्थागतविश्वसनीयतायाः प्रमाणम्। भारतः अधुना वैश्विकवित्तनैतिकताया निर्माणे मार्गदर्शकशक्तिरूपेण उदितः।

निष्कर्षः — विश्वासस्य स्थायित्वं भारतस्य लक्ष्यम्

एतत् वृत्तम् भारतस्य अर्थव्यवस्थायां विदेशी–निवेशकारिणां विश्वासं वर्धयिष्यति। निवेशकाः यदा पश्यन्ति यत् तेषां पूँजी सुरक्षितास्ति, सरकार च वित्तीयअपराधैः निवारणे समर्थास्ति, तदा निवेशवातावरणं दृढं भवति। एषः भावः भारतस्य आर्थिकस्थैर्याय “मेक इन इंडिया” इत्यस्य चालकः भविष्यति।

एफएटीएफद्वारा “आदर्शदेशः” इति अभिधानेन भारतस्य प्रशंसा च भविष्योन्मुखदिशा च निर्दिष्टा। अधुना भारतं अस्य विश्वासस्य स्थायित्वं साधयितुं प्रयत्नशीलं भवितव्यम् — नीतिषु, संस्थागतसंस्कृतौ च प्रगाढं पारदर्शित्वं स्थापनीयम्।यदा भारतः एतस्मिन् मार्गे दृढतया गमिष्यति, तदा सः केवलं प्रबलः अर्थतन्त्रदेशः न, अपि तु वैश्विकवित्तीयन्यायस्य नेतृत्वकर्ता अपि भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता