Enter your Email Address to subscribe to our newsletters

मधुबनी, 09 नवंबरमासः (हि.स.)।
भाजपा-तारक-प्रचारकः उत्तरप्रदेशस्य मुख्यमंत्री श्री योगी आदित्यनाथः रविवासरे मधुबनी-जिलायाः बिस्फी-विधानसभा क्षेत्रे आयोजिता चुनाव-जनसभायाम् अभिभाषणं कृत्वा हरिभूषण-ठाकुर-बचौलस्य पक्षे मतदानाय जनान् आवाहयत। ते उक्तवन्तः – “अयं क्षेत्रः संवेदनशीलम् अस्ति। अत्र अवैधप्रवेशिनां प्रक्षेपण स्थानकं न भवेत्।”मुख्यमन्त्रिणा योगिना आदित्यनाथेन उक्तं यत् “राजद्-कांग्रेस् बह्यजनान् प्रवेशयित्वा स्थानिकजनानां अधिकारं हरन्ति प्रयासयन्ति। कार्यकर्तॄणां आवाहनम् – एषा वार्ता हरिभूषण-ठाकुरं स्पष्टं बहुमतेन विजयी कर्तुं यतन्तु, यथा क्षेत्रस्य सुरक्षा च विकासः सुनिश्चितः भवेत।”सः अकथयत् – “यदि कांग्रेस्-राजद-महागठबंधनः सत्ता-स्थानं प्राप्स्यति, तर्हि आगामिनः पीढयः अस्मान् निन्दन्ति। अतः पुनः एनडीए-सर्वकाराय अवसरः दत्तव्यः।”मुख्यमन्त्री कांग्रेस्-राजद् संघटनं बिहारस्य गौरवशाली अतीतं कलंकितं कृत्वा अवर्णयत्, तथा उक्तवान् यन्महागठबंधनः जाति-नामधेयं समाजं विभक्त्य, जातीय-सैन्यान् स्थाप्य, खानदानी-माफियायाः संरक्षणं कृतवान्। एतत् कारणं बिहारं पिछडितम्, युवकानां च अन्नदाता-जनानां च अवस्था दयनीयाः अभवत। एते पुनः बिहारं जंगलराजं आनयितुं इच्छन्ति। अस्यां संकटे एनडीए एव विकल्पः। मधुबनी संवेदनशीलः जिलाः अस्ति, अत्र घुसपैठीनां लाँचिङ्ग-पैडं न भवेत।”
ते यथाकथितं – “नालन्दा यः जगत् ज्ञानेन प्रकाशयत, तस्य बिहारस्य भूमिं ते (कांग्रेस्-राजद्) कलंकितवन्तः। भगिन्यः, कन्याः, व्यापारी च असुरक्षिताः अभवन्। एषः दोषी गठबंधनः।”
सभायां मुख्यमंत्री योगी आदित्यनाथेन क्षेत्रीय-सांस्कृतिक-धरोहरायाः संदर्शनं कृत्वा मधुबनी-चित्रकला, विद्वान-साहित्यकाराः, स्थानीय-परंपराः च स्मृता, तेषां सम्मानः एनडीए-सरकारेण एव कृतः इति प्रकाशितम्।
ते राममन्दिर-आन्दोलनं अयोध्यायाः विकासं च उदाहरणीकृत्य उक्तवन्तः – “ये जनाः रामललां विरोधितवन्तः, तान् पुनः सत्ता-स्थानं न दत्तव्यं। कांग्रेस्, राजद्, सपा च रामद्रोही इत्युच्यन्ते। यः रामस्य नास्ति, सः किंचिदपि कार्ये न उपयुक्तः।”
अयोध्यायां अन्तर्राष्ट्रीय-एयरपोर्ट, रैनबसेरा, प्रसाद-निर्माण-स्थलनामकरणेन सर्वे सांस्कृतिक-प्रतीकाः सम्मानिताः। अद्य सीतामढ्यां माता-जानकी-मन्दिरस्य निर्माणकार्यं अपि प्रारम्भितम्। एषः श्रद्धायाः सम्मानस्य परिणामः।
ते मोदी-नितीशयोः ११–२० वर्षेषु विकास-प्रवृत्तयः वर्णयित्वा जनता-सङ्गं एनडीए-सरकारस्य लाभान् स्मरयत।
अस्मिन अवसरे उपस्थिताः यत् विधानसभात् एनडीए-उम्मीदवारः हरिभूषण-ठाकुर-बचौल, सांसदः डॉ. अशोककुमार-यादव्, यूपी-सरकारे पूर्व-मन्त्री तथा मिथिला-चुनाव-प्रभारी डॉ. महेन्द्रसिंह, राजस्थान-पूर्व-भाजपा-अध्यक्षः चित्तौड़गढ़-सांसदः सीपी जोशी, हरियाणा-सरकारे मन्त्री राकेश-नागर, एमएलसी घनश्याम-ठाकुर, जिलाध्यक्ष मधुबनी प्रभांशु-झा, लल्लन-मण्डल, सुबोध-चौधरी, सीमा-मण्डल, विमला-देवी इत्यादयः गणमान्यः।
---------------
हिन्दुस्थान समाचार