गौहाटीनगरस्य आकाशे अद्य भारतीयवायुसैन्यस्य शौर्यं दृश्यं भविष्यति
गुवाहाटी, 09 नवम्बरमासः (हि.स.)। भारतीय-वायुसैना (IAF) इत्यस्य जांबवान् वैमानिकैः अद्य रविवासरे गौहाटीनगरस्य आकाशे अद्भुतं वैमानिक-प्रदर्शनं प्रदास्यति, यत् राष्ट्रस्य वायु-शक्ति-सटीकता-गौरवस्य च प्रतीकम् भविष्यति। बलिष्ठः C–17 ग्लोबमास्टर, स्वदेशन
Air force Image


गुवाहाटी, 09 नवम्बरमासः (हि.स.)। भारतीय-वायुसैना (IAF) इत्यस्य जांबवान् वैमानिकैः अद्य रविवासरे गौहाटीनगरस्य आकाशे अद्भुतं वैमानिक-प्रदर्शनं प्रदास्यति, यत् राष्ट्रस्य वायु-शक्ति-सटीकता-गौरवस्य च प्रतीकम् भविष्यति। बलिष्ठः C–17 ग्लोबमास्टर, स्वदेशनिर्मितः तेजस्, तीव्रगामिन् मिराज–2000, अति–आधुनिकः राफेल इत्यादयः सर्वे विमाना भारतस्य सामर्थ्य-कौशल-सम्मानानां द्योतका भविष्यन्ति।

भारतीय-वायुसैनया आयोजितः अयं विशेषः कार्यक्रमः नगरवासिनां विमान-प्रेमिणां च कृते रोमांचकरः दृश्यानुभवः भविष्यति। नागरिकान् आह्वानं कृतम् अस्ति यत् ते एतत् अद्भुतं “एयर-शो” न त्यजन्तु, यदा गौहाटीनगरस्य आकाशे भारतीय-वायुसैनायाः जेट्-विमानानां गर्जनं श्राव्यं भविष्यति, तथा “Know Your Sentinels” इति भावना साकाररूपेण प्रकटिता भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता