देवभूमि जागृति वर्षस्य रूपेण आवर्षं यावत् कार्यक्रमं चालयिष्यति काली सेना - आनन्द स्वरूपः
हरिद्वार, 9 नवंबर (हि.स.)।शांभवीपीठाधीश्वरः स्वामी आनन्दस्वरूपमहाराजः राज्यस्थापनादिनस्य अवसरं दृष्ट्वा उक्तवन्तः यत् कालीसेना “देवभूमिजागृत्तिवर्षेण” वर्षपर्यन्तं कार्यक्रमान् आयोजयिष्यति। अस्य निमित्तं सम्पूर्णवर्षस्य कार्यक्रमरूपरेखा प्रस्तुत्य
पत्रकारों से वार्ता करते हुए


हरिद्वार, 9 नवंबर (हि.स.)।शांभवीपीठाधीश्वरः स्वामी आनन्दस्वरूपमहाराजः राज्यस्थापनादिनस्य अवसरं दृष्ट्वा उक्तवन्तः यत् कालीसेना “देवभूमिजागृत्तिवर्षेण” वर्षपर्यन्तं कार्यक्रमान् आयोजयिष्यति। अस्य निमित्तं सम्पूर्णवर्षस्य कार्यक्रमरूपरेखा प्रस्तुत्य संकल्पपत्रं जारिकृतम्।

भूपतवालास्थिते शांभवीधामे रविवासरे पत्रकारैः सह संवादे स्वामी आनन्दस्वरूपमहाराजः एतत् ज्ञापयतुः। ते उक्तवन्तः यत् कालीसेना राष्ट्रस्य देवभूमेः च उत्थानाय समर्पितं निष्ठावान् संगठनम् अस्ति। कालीसेनायाः संकल्पः सनातनधर्मस्य ऐक्ये आधारितः अस्ति। पर्वतक्रीडांगणयोः मध्ये खाड्ढं कुर्यन्ति तान् नेतॄन् जनः अपि ज्ञातवती।स्वामी आनन्दस्वरूपमहाराजः उक्तवन्तः यत् राज्यः सहस्रबलिदानानन्तरं प्राप्तः। तस्य उत्थानं अस्माकं सर्वेषां दायित्वम् अस्ति। ते सूचितवन्तः यत् 9 नवम्बर 2025 तः 9 नवम्बर 2026 पर्यन्तं कालीसेना विविधक्रियाः आयोजयिष्यति। एषा अवधी देवभूमिजागृत्तिवर्ष इत्यनेन कालीसेनया मन्यते। प्रतिक्रियायाः लक्ष्यानि निश्चितानि सन्ति।ते स्पष्टवन्तः यत् संकल्पानां मूलं उद्देश्यं सनातनधर्मस्य प्रचारः, जिहादीतत्त्वस्य निराकरणं, जनसंख्यासन्तुलनस्य स्थापना, उत्तराखण्डस्य शुद्धरूपेण हिन्दुराज्यत्वं च अस्ति। देवभूमौ मासं मदिरां च निषेधयितुं कालीसेना जनजागरणयात्राः आयोजित्य सभाः च करिष्यति।प्रदेशे पलायनं महती समस्या अस्ति। तस्मात् प्रत्येकजिलायाम् रोजगारस्वरोजगारप्रशिक्षणं संस्थाननिरूपणाय वित्तसुविधा च कालीसेनया प्रदास्यते।स्वामी आनन्दस्वरूपमहाराजः उक्तवन्तः यत् उत्तराखण्डे लुप्ताः बालिकाः अन्वेष्टुं कालीसेना टास्कफोर्सं निर्माणं करिष्यति तथा ताः अन्वेष्टुं कार्यं करिष्यति।ते कथयन्ति यत् सम्पूर्णं हरिद्वारजनपदं तीर्थक्षेत्रं घोषित्य हरिद्वारात् देवप्रयागपर्यन्तं क्षेत्रं कुंभक्षेत्रं घोषित्य कुंभक्षेत्रे मासं, मदिरा, गैरहिन्दूनां निवासव्यापार इत्यत्र कानूनीनिषेधः कर्तव्यः। अस्य निमित्तं शासनस्य ऊपरि दवाबं कालीसेनया निर्मातव्यं।हिन्दूनां ऐक्याय ग्रामस्तरे हिन्दुपञ्चायितस्य मासिकं आयोजनं तथा सम्पूर्ण उत्तराखण्डे कालीसेनाया दशलक्ष्यं सक्रियसदस्यं निर्माणं संकल्पितम्।समानकाले ते व्यापकैः अपील् अपि कृतवन्तः यत् स्वीयदुकानस्थानानि स्वनाम्ना लिप्तानि कुर्वन्तु।अस्मिन अवसरि हरिशदेवली, मनोजगहतोड़ी इत्यादयः उपस्थिताः।

हिन्दुस्थान समाचार