सनातनसंस्कृतेः व्यापकप्रसाराय द्वयोः ग्रन्थयोः भव्यं लोकार्पणम्
कविभिः स्वकाव्यैः श्रोतृजनाः सनातनभावना देशभक्तिभावनया च पूरिताः
पुस्तकों का लोकार्पण करते अतिथि और आयोजक।


झज्जरम्, 9 नवंबरमासः (हि.स.)।भारतस्य गौरवशालायाः सांस्कृतिकविरासतायाः विषये अनभिज्ञा या युवा-पीढिः अस्ति, ताम् सनातनसंस्कृत्या संयोजयितुं द्वौ अनुसन्धानसमृद्धौ ग्रन्थौ रविवासरे बहादुरगढे भव्ये समारोह इति आयोज्य लोकार्पितौ।

श्रीनिवासनानन्देन लिखितौ एतौ ग्रन्थौ टैक्समैन इति संस्थया प्रकाशितौ। एषः समूहः पूर्वमेव धर्म, वित्त, न्यायसंबद्धानि सहस्रशः ग्रन्थान् प्रकाशितवान्।

कार्यक्रमे दिल्लीहरियाणाभ्यां आगताः कवयः स्वकविताभिः श्रोतॄन् सनातनभावना देशभक्तिभावना च पूरितवन्तः।

समारोहे मुख्यातिथिरूपेण उपस्थितः झज्जरजनपदस्य सहायकपुलिसआयुक्तः दिनेशकुमारः प्रेरकं भाषणं कृत्वा ग्रन्थयोः लोकार्पणं कृतवान्।

संस्थानस्य महाप्रबन्धकः जितेन्द्रचौधरी सर्वान् आगन्तुकान् सनातनसंस्कृतिप्रसारस्य अस्य अभियानसंबन्धे सम्मिलितान् सस्नेहमभिनन्दत्।

उपमहाप्रबन्धकः चन्द्रशेखरः टैक्समैन-संस्थानस्य ग्रन्थप्रकाशनस्य उद्देश्यम् अवगतवान्।

छत्रपुरात आगतः सन्तनागपालशोधसंस्थानस्य प्रधानाचार्यः डॉ. मृत्युंजयत्रिपाठी स्वभाषणे सनातनसंस्कृतेः उत्थाने सहकार्यं कर्तुं सर्वान् आमन्त्र्य अस्य अभियानस्य सफलतायै शुभाशंसाः दत्तवान्।

संस्थानव्यवस्थापनसंबद्धाः जितेन्द्रकुमारः, कीर्तनारायणमलिकः, चन्द्रशेखरः च टैक्समैन-निर्देशकं अंशभार्गवं सस्नेहमभिनन्दितवन्तः।

मुख्यातिथिः दिनेशसांगवानः, संस्थाननिर्देशकः अंशभार्गवः, विशिष्टातिथिः सतीषकुमारः च सर्वे वक्तारः अस्माकं महानस्य सांस्कृतिकविरासतस्य संरक्षणस्य आवश्यकतां प्रतिपादितवन्तः।

ते च अस्य दिशायां प्रयत्नशीलस्य प्रत्येकस्य जनस्य संस्थायाश्च सहयोगस्य महत्त्वं निरूपितवन्तः।

कार्यक्रमे उपस्थितः कलमवीरविचारमञ्चस्य संस्थापकः कविः कृष्णगोपालविद्यार्थी च विकासयशकीर्ति, वेदभारती, डॉ. सीमावत्स, विरेन्द्रकौशिक, सुनीताश्री, जगबीरकौशिक, मनोजकमलदहिया, अर्चनाझा, अनिलभारतीय, मुकेशव्यास इत्यादयः रचनाकाराः स्वैः भावपूर्णैः काव्यपाठैः श्रोतॄन् मोहितवन्तः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता