मध्यप्रदेशस्य मुख्यमंत्री मोहन यादवः सीतामढ्याः पुनौरा धाम्नि माता जानक्याः दर्शनं कृत्वा अकरोत् पूजा-अर्चनाम्
सीतामढ़ी, 09 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः रविवासरे चुनाव-यात्रायै बिहारं आगतः। ते चंपारणस्य ढाका-विधानसभा क्षेत्रे रोड-शो, तथा नरकटिया-मोतिहारी-विधानसभा क्षेत्रयोः जनसभासु भाषणं कर्तुं नियोजिताः।पूर्वं मुख्यमंत्री डॉ.
सीतामढ़ी के पुनौरा धाम में माता जानकी पूजा-अर्चना करते हुए मुख्यमंत्री मोहन यादव


सीतामढ़ी, 09 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवः रविवासरे चुनाव-यात्रायै बिहारं आगतः। ते चंपारणस्य ढाका-विधानसभा क्षेत्रे रोड-शो, तथा नरकटिया-मोतिहारी-विधानसभा क्षेत्रयोः जनसभासु भाषणं कर्तुं नियोजिताः।पूर्वं मुख्यमंत्री डॉ. यादवः बिहारस्य सीतामढ्यां माता जानकी-जन्मस्थलं पुनौरा-धाम् आगत्य तत्र स्थिते मन्दिरे जानकी-मातायाः दर्शनं कृत्वा पूजा-अर्चना अकरोत्। अस्मिन अवसरि ते मन्दिरे जानकी-मातायाः आरतीं कृत्वा मध्यप्रदेशस्य सर्वेषां नागरिकानां सुख-समृद्धि-कल्याणं कामयमानः अभवत्।मन्दिरपरिसरे पुजारिभिः स्थानीय-श्रद्धालुभिः च पारम्परिक-रीत्या पगड़ी-धारणं कृत्वा अंगवस्त्र-आवेशनेन च मुख्यमंत्रीं स्वागत-अभिनंदनं कृतम्। मुख्यमंत्री डॉ. यादवेन मन्दिरस्य ऐतिहासिकं धार्मिकं च महत्वं अपि ज्ञातम्। ते उक्तवन्तः – माता जानकी अस्य जन्मस्थलस्य (पुनौरा-धाम) भारतीय-संस्कृति, श्रद्धा च स्थापत्य-कला च असाधारणं संगमं अस्ति। माता जानकी समर्पण-त्याग-प्रतिमूर्तिः आसीत्। ते मध्यप्रदेशजनानां ओरतः प्रणामं कृत्वा सर्वेषां मंगलं कामयन्ति। आगमनस्मिन मन्दिरपरिसरे महती जनसम्भवनां दृष्टिः अभवत्। सर्वे जनाः माता जानकीं जयघोषेण स्तुतवन्तः।मुख्यमंत्री डॉ. यादवः दर्शन-पूजनानन्तरं सञ्चार-माध्यमेभ्यः उक्तवन्तः यन्माता जानकी-जन्मस्थलस्य दर्शन-सौभाग्यं लब्धम्। एषः स्थलः भगवतः श्रीरामस्य रामराज्यकाले, माता सीतायाः स्वयंवरात् विवाहपर्यन्तं अयोध्यां गमनस्य स्मरणं करोतु। भगवतः श्रीरामस्य जीवनात् प्रेरणा लभ्यते। उच्चतम् न्यायालयस्य निर्णयानन्तरं अयोध्यायां हिन्दु-मुस्लिमसभी भ्रातॄणां संयुक्तेन श्रीरामस्य भव्यं मन्दिरं निर्मितम्।प्रधानमन्त्री नरेन्द्र मोदीस्य मार्गदर्शनं मध्ये राष्ट्रे धार्मिक-पर्यटनं कथं संवर्धयितुं शक्यते, इत्यस्य दृष्टान्तं काशि, अयोध्या, प्रयागराज, उज्जैन च अवलोकितम्। बाबा महाकालस्य महालोकात् सर्ववर्गस्य कल्याणं साध्यते। प्रधानमन्त्री मोदी सीतामढ्यां जनकपुरी-धाम-निर्माणाय निधिं स्वीकृतवन्तः। अनेन क्षेत्रं सांस्कृतिक-मूल्यैः समृद्धं भूत्वा स्थानीयजनानां कृते रोजगार-धर्मपर्यटनकेंद्रं भविष्यति।मुख्यमंत्री डॉ. यादवः उक्तवन्तः – बिहारस्य भूमिः सम्राट अशोकस्य कालात् सर्वदा जनानां आकर्षणं कृतवती। अस्यां भूमौ भगवतः श्रीकृष्णस्य पुत्रः साम्बः भव्यं सूर्य-मन्दिरं निर्मितवान्। बिहार-मध्यप्रदेशयोः सम्बन्धः सर्वेषु कालखण्डेषु गाढः आसीत्। उभौ राज्यौ डबल-इन्जिन्-सरकारस्य माध्यमेन गरीबः, कृषकः, युवकः, नारी च सहितः सर्ववर्गस्य कल्याणं करोतुं अग्रे गच्छन्ति।

_______________

हिन्दुस्थान समाचार