मोदी-नीतीशयोः युगलमेव बिहारं विकसितं करिष्यति : अमित शाहः
पटना, 09 नवम्बरमासः (हि.स.)। मोदी-नीतीशयोः युग्मं एव बिहारं विकसितं करिष्यति। एतत् युग्मं बिहारं राष्ट्रस्य प्रथम-स्थानं प्राप्त राज्यं करिष्यति। यदा केन्द्रे मनमोहनसिंहः, सोनिया गांधी च लालू प्रसादस्य सरकार आसीत्, तदा आतंकवादिनः स्वेच्छया अस्माक
अमित शाह सासाराम में सभा को सम्बोधित करते हुए


पटना, 09 नवम्बरमासः (हि.स.)।

मोदी-नीतीशयोः युग्मं एव बिहारं विकसितं करिष्यति। एतत् युग्मं बिहारं राष्ट्रस्य प्रथम-स्थानं प्राप्त राज्यं करिष्यति। यदा केन्द्रे मनमोहनसिंहः, सोनिया गांधी च लालू प्रसादस्य सरकार आसीत्, तदा आतंकवादिनः स्वेच्छया अस्माकं भूमौ आक्रमणं कुर्वन्ति स्म। विपरीते, अद्य वयं आतंकवादिनः स्वगृहे प्रवेश्य मारयामः। एतानि वक्तव्यं केंद्रीयगृहमन्त्री श्री अमित शाह् कृतवन्तः।

रविवासरे केंद्रीयगृहमन्त्री राजग-उम्मीदवारस्य पक्षे प्रचार-अन्तिमे दिने सासाराम-न्यू-स्टेडियममध्ये चुनावसभा-संवादं कृत्वाः। ते जोरपूर्वकं उक्तवन्तः – “भविष्ये यदि पाकिस्तानस्य आतंकवादिनः पुनः आक्रमणाय साहसं कुर्वन्ति, तर्हि तेषां गोलीभ्यः मोर्टारगोलेन प्रतिकारः क्रियते। जानाति वा भवान्, एते मोर्टारगोला कुत्र निर्मीयन्ते? बिहारस्य सासारामे, यतः मोदी अत्र रक्षा-गलियारा स्थापयिष्यन्ति।”

अमित शाहेन कांग्रेस्-राजद् प्रति निशानं साध्य अयोध्यायां राममन्दिर-निर्माणं निरोधयितुं प्रयासं आरोपितम्। ते उक्तवन्तः – “यत्र ५५० वर्षाः पूर्वं मुघल-सम्राट् बाबरः प्राचीनं हिन्दू-मन्दिरं ध्वस्तं कृतवान्। अद्य मोदी-सत्तायाम् अस्मिन स्थानि आकाशं स्पर्शं कृत्वा भव्यं मन्दिरं निर्मितम्।”

ते पूर्वं चेतावनी दत्तवन्तः – “एषा राज्ये मम ३७वीं रैली। प्रथम-चरणे लालू जी च तेषां सहयोगिनः समाप्तिं प्राप्तवन्तः। १४ नवम्बरमासे बिहारं कांग्रेस्-लालू प्रसाद-सुपर-साफं भविष्यति, तथा एनडीए-सरकारं भारी बहुमतेन स्थाप्यते। भवान् किम् कट्टा-लहरयन्ती सरकारं इच्छति वा पाकिस्तानं गोलीभ्यः प्रहारयन्ती सरकारं?”

ते महागठबंधनस्य सरकारस्य अपरोक्षं आरोपं कृत्वा उक्तवन्तः – “यदि एषा सरकार स्थाप्यते, तर्हि बिहारं घुसपैठी-बोर्डं स्थापयिष्यति। तयोः माध्यमेन बिहारस्य युवकानां रोजगारं तथा गरीबजनानां अन्नं हरति।”

अमित शाहेन राहुल-तेजस्वी-यात्रायाः तंजं कृत्वा उक्तम् – “ते किसानयुवकानां वा पिछडानां कृते यात्रा न कृत्वा, किन्तु घुसपैठीनां रक्षणाय यात्रा कृतवती।”

ते चुनौती दत्तवन्तः – “यावत् यात्रा कुर्वन्तु, बिहारं देशं च एकैकं घुसपैठीं सरकार निर्गमयिष्यति। सम्पूर्णे बिहारं एनडीए-तरंगः प्रवर्तमानः। रोहतासस्य सप्त विधानसभासु एनडीए-उम्मीदवारं विजयी कर्तुं आवश्यकम्।”

ते सासारामस्य राष्ट्रीय-लोक-मोर्चा-उम्मीदवारं स्नेहलता-कुशवाहा तथा चेनारी-लोक-जनशक्ति-पार्टी (रामविलास)-उम्मीदवारं मुरारी-प्रसाद-गौतमं महावोटैः विजयी कर्तुं जनान् आवाहयन्ति।

कार्यक्रमे राष्ट्रीय-लोक-मोर्चा-राष्ट्राध्यक्षः उपेन्द्र-कुशवाहा अपि भाषितः यत् “प्रत्येकं मतं स्नेहलता-कुशवाहा वा मुरारी-प्रसाद-गौतमं दत्त्वा विजयी कर्तुं।” कार्यक्रमस्य अध्यक्षतां भाजपा-जिलाध्यक्षः संतोष-पटेल्, संचालनं राष्ट्रिय-लोक-मोर्चा-जिलाध्यक्षः कपिल-कुशवाहा कृतवन्तः।

-------------------

हिन्दुस्थान समाचार