रजत जयंती समारोहे प्रधानमंत्री कथितवान् यद् उत्तराखंडे जगतः आध्यात्मिक राजधानीं निर्मातुं क्षमता
नवदिल्ली, 09 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी रविवासरे देहरादूननगरि उत्तराखण्डराज्यस्य रजतजयंतीसमारोहाय भागं गृह्णाति स्म। अस्मिन अवसरे प्रधानमन्त्रीवचनानि दत्तवन्तः यतः – अद्य उत्तराखण्डः पूर्णतया परिवर्तनं कृतवान् अस्ति च विकासपथेन
कार्यक्रम को संबोधित करते प्रधानमंत्रीकार्यक्रम को संबोधित करते प्रधानमंत्री


नवदिल्ली, 09 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी रविवासरे देहरादूननगरि उत्तराखण्डराज्यस्य रजतजयंतीसमारोहाय भागं गृह्णाति स्म। अस्मिन अवसरे प्रधानमन्त्रीवचनानि दत्तवन्तः यतः – अद्य उत्तराखण्डः पूर्णतया परिवर्तनं कृतवान् अस्ति च विकासपथेन अग्रसरति। राज्ये आत्मविश्वेन जगतः आध्यात्मिकराजधानी इति प्रतिष्ठापयितुं सामर्थ्यमस्ति। अस्मिनैव अवसरि प्रधानमन्त्री महोदयः स्मारकडाकटिकां अपि विमोचितवन्तः।

कार्यक्रमकाले प्रधानमन्त्री महोदयः ८१४० कोटिरूप्यकातिरिक्तस्य विविधविकासपरियोजनानां उद्घाटनं च शिलान्यासं च कृतवन्तः। एते परियोजनाः पेयजल, सिंचिन्तनम्, तकनीकीशिक्षा, ऊर्जा, नगरीयविकास, क्रीडा च कौशलविकाससहितानां प्रमुखानां क्षेत्राणां सम्बद्धाः।

प्रधानमन्त्री महोदयः उत्तराखण्डस्य अर्थव्यवस्थां लक्षयित्वा वर्षपर्यटनसम्भावनायाः विकासे बलं प्रदत्तवन्तः। तदनुसारं ते कथयन्ति – “उत्तराखण्डस्य वास्तविकशक्ति आध्यात्मे स्थितम्। यदि उत्तराखण्डः दृढसंकल्पं करोति तर्हि आत्मविश्वेन जगतः आध्यात्मिकराजधानी इति स्थापितुं शक्नोति।”

प्रधानमन्त्री महोदयः ‘वोकलफॉरलोकल्’ इत्यस्य प्रचारं कृतवन्तः। राज्ये विवाहसमारोहस्थलरूपेण विकासं कर्तुं च ध्यानं प्रदत्तव्यम् इति अवदत्। ते कथयन्ति – राज्यसर्वकारः चतुरपञ्च स्थानानि विकासयितुं शक्नोति। पर्यटनस्य वृद्धये प्रधानमन्त्री महोदयः योग, आध्यात्मिकता च स्वास्थ्यसंरक्षणम् इति त्रयम् एकीकर्तुं परामर्शं दत्तवन्तः।

राज्यस्य पञ्चविंशतिवर्षयात्रायाः स्मरणं कृत्वा प्रधानमन्त्री महोदयः अवदत् – राज्यस्य डबलइन्जिनसरकार जनकल्याणार्थं कर्मणि व्यस्तम् अस्ति। ते उवाच – पञ्चविंशतिवर्षपूर्वं उत्तराखण्डस्य बजट् ४ सहस्रकोट्युक्तम् आसीत्। अद्य तत् वृद्ध्वा १ लक्षकोट्यतिक्रमितम् अस्ति। अतीते २५ वर्षे उत्तराखण्डे विद्युत् उत्पादः चतुगुणितः, मार्गद्वयम् द्विगुणितम्। अतिरिक्तं अभियांत्रिकी महाविद्यालयसंख्या दशगुणिता, चिकित्सामहाविद्यालयानि च एकात् दशपर्यन्तं वृद्धाः।

---------------

हिन्दुस्थान समाचार