उत्तराखण्डराज्यस्य रजतजयंती-मुख्यसमारोहं प्रति प्रधानमन्त्रिनरेन्द्रमोदी आगतः
देहरादूनम्, 9 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उत्तराखण्डराज्यस्य स्थापना-रजतजयंती-मुख्यसमारोहस्य सहभागाय कार्यक्रमस्थलम्—भारतीयवनअनुसन्धानसंस्थानम्—प्राप्तवान्। तत्र प्रधानमन्त्रिणा उत्तराखण्ड-पवेलियनमध्ये प्रदर्शनीस्य अवलोकनं कृतम्,
रजत जयंती समाराेह के दाैरान बच्चाें के बीच प्रधानमंत्री।


देहरादूनम्, 9 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उत्तराखण्डराज्यस्य स्थापना-रजतजयंती-मुख्यसमारोहस्य सहभागाय कार्यक्रमस्थलम्—भारतीयवनअनुसन्धानसंस्थानम्—प्राप्तवान्। तत्र प्रधानमन्त्रिणा उत्तराखण्ड-पवेलियनमध्ये प्रदर्शनीस्य अवलोकनं कृतम्, बालकैः सह साकं साक्षात्कारः अपि कृतः, जनैः सह प्रत्यक्षसंवादश्च अभवत्। ततः सः मुख्यसमारोहं संबोधयिष्यति।

अग्रे प्रधानमन्त्रिणा प्रदेशस्य अष्टाविंशतिसहस्रकृषकाणां अधीकोषेषु ‘किसान-फसल-योजना’अन्तर्गतं द्विसष्टिकोटि-रूप्यकाणां धनराशेः विमोचनं कर्तव्यं, तथैव अष्टसहस्रद्विशत् षष्ट्यधिक-कोटि-रूप्यक-मूल्यानां योजनानां लोकार्पणं शिलान्यासं च करिष्यति। तस्य आगमनसमये राज्यपालः गुरमीतसिंहः, मुख्यमन्त्री पुष्करसिंहधामी, केन्द्रीयमन्त्री प्रदीप्तम्ट्ट इत्यादयः स्वागतं कृतवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता