प्रधानमंत्रिणः उत्तराखंड यात्रा - विकासस्य मार्गेभ्यः लभते नूतनोन्नतता
देहरादूनम्, 9 नवंबरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः उत्तराखण्डराज्येन आत्मीयं सम्बन्धं दृश्यते। तस्य उत्तराखण्डयात्राः तद् आत्मसम्बन्धं स्पष्टीकरोति। सः वर्षे 2014 तः आरभ्य अद्यावधि विंशतिः अधिकवारं उत्तराखण्डं प्राप्तवान्। तासां यात्राण
आदि कैलाश में पूजा-अर्चना करते प्रधानमंत्री।


देहरादूनम्, 9 नवंबरमासः (हि.स.)।प्रधानमन्त्रिणः नरेन्द्रमोदिनः उत्तराखण्डराज्येन आत्मीयं सम्बन्धं दृश्यते। तस्य उत्तराखण्डयात्राः तद् आत्मसम्बन्धं स्पष्टीकरोति। सः वर्षे 2014 तः आरभ्य अद्यावधि विंशतिः अधिकवारं उत्तराखण्डं प्राप्तवान्। तासां यात्राणां फलस्वरूपेण देवभूमेः लाभः अभवत्। अनेकाः महत्वपूर्णाः योजनाः अनुमोदिताः, राज्यः च विकासमार्गेण उन्नतिं प्राप्नोति। अद्य पुनः प्रधानमन्त्रिणा रजतजयंतीउत्सवे सहभागिता क्रियते, यः उत्सवः तस्य उपस्थित्या ऐतिहासिकः भविष्यति।

प्रधानमन्त्रिणः यात्रासु राज्यविकास एव मुख्यलक्ष्यम् आसीत्। उच्चहिमालयप्रदेशे स्थितस्य आदिकैलासस्य यात्रायां प्रधानमन्त्रिणा कृतं तीर्थाटनं प्रमुखं तीर्थं जातम्। प्रधानमन्त्रिणः यात्रायाः अनन्तरं आदिकैलासयात्रायां श्रद्धालूनां संख्या निरन्तरं वर्धते। रजतजयंतीसमये विधानसभायाः विशेषसत्रे पिथौरागढविधायकः मयूखमहः अपि उक्तवान् यत् प्रधानमन्त्रिणः भ्रमणात् परं आदिकैलासयात्रा शीघ्रतया विकसितं भवति।

भगवतः केदारनाथस्य प्रति प्रधानमन्त्रिणः हार्दं भावसम्बन्धं सर्वे जानन्ति। वर्षे 2013 तदा तत्कालीनकांग्रेसशासनं नरेन्द्रमोदिनं तत्र गन्तुं न अनुमन्यते स्म, किन्तु 2014 तः प्रधानमन्त्रिणं जात्वा सः अनेकवारं केदारनाथे दर्शनं कृतवान् तथा तीर्थाटनविकासाय योजनाः प्रारब्धवान्। अद्य केदारनाथं नूतनरूपेण विराजते। प्रधानमन्त्रिणा तत्र गुफायां साधनां कृत्वा देशाय सन्देशः दत्तः यत् यः आध्यात्मिकस्य शिखरं स्प्रष्टुम् इच्छति सः हिमालयं प्रति गच्छतु। श्रद्धया विश्वासेन च कृतं तपः नूनं फलति। अद्य केदारनाथतीर्थे श्रद्धालूनां संख्या अन्येषां त्रिधामानां अपेक्षया अधिका अस्ति।

गङ्गोत्रीप्रदेशे हर्षिलधरालीभ्रमणं मुख्वाग्रामयात्रा च प्रधानमन्त्रिणः कृता, येन उत्तराखण्डे शीतकालीनतीर्थाटनस्य महत्त्वं वर्धितम्। अतः एव उत्तराखण्डवासिनां प्रधानमन्त्रिणि नरेन्द्रमोदिनि अतुलः विश्वासः वर्तते।

वर्षेषु 2021 2022 2023 2024 च 2025 च प्रधानमन्त्रिणा उत्तराखण्डे पञ्चदशवारं भ्रमणं कृतम्। 2014 तः आरभ्य अद्यपर्यन्तं सः विंशतिः अधिकवारं तत्र आगतः। अद्य रविवासरे भारतीयवनअनुसन्धानसंस्थाने रजतसमारोहे प्रधानमन्त्रिणा सहभागिता करिष्यते। एषः तस्य 2021 तः आरभ्य षोडशः दौरो भविष्यति।

यदा यदा प्रधानमन्त्रि नरेन्द्रमोदि उत्तराखण्डं प्राप्तवान्, तदा तदा तस्मै प्रान्ताय उपहाररूपेण योजनाः दत्ताः। तासु यात्रासु प्रधानमन्त्रिणा केदारनाथे विकासयोजना, बद्रिनाथमास्टरप्लानः, वैश्विकनिवेशसम्मेलनम्, राष्ट्रियक्रीडाप्रोत्साहनं च आरब्धम्। अद्य प्रधानमन्त्रिणा द्वे महत्यौ योजनायौ — सौङ्गपरियोजना च जमराणिपरियोजना च — उद्घाट्येते, यस्य फलतः उत्तराखण्डं न केवलं विद्युतं लप्स्यते अपि तु पेयजलं सिंचनजलं च प्राप्तं भविष्यति।

------

हिन्दुस्थान समाचार