खड़गपुरे पुट्टी श्रीरामुलोः प्रतिमायाः अनावरणम्
खड़गपुरम्, 09 नवम्बरमासः (हि. स.)।जय तेलुगु थल्लि उद्घोषेण सह पश्चिममेदिनीपुरजिलायां खड़गपुरे आंध्रहाइस्कूलपरिसरे पुट्टिश्रीरामुलु प्रतिमायाः भव्यं अनावरणसमारोहः आयोज्यत। अयं आयोजनः आंध्रप्रदेशगठनदिनस्य (आंध्रदिवसस्य) अवसरे कृतः। कार्यक्रमस्य संचा
खड़गपुर में पुट्टी श्रीरामुलु की प्रतिमा का अनावरण


खड़गपुर में पुट्टी श्रीरामुलु की प्रतिमा का अनावरण


खड़कपुर के आंध्र स्कूल में मनाया गया आंध्र प्रदेश दिवस


खड़गपुर में पुट्टी श्रीरामुलु की प्रतिमा का अनावरण


खड़गपुरम्, 09 नवम्बरमासः (हि. स.)।जय तेलुगु थल्लि उद्घोषेण सह पश्चिममेदिनीपुरजिलायां खड़गपुरे आंध्रहाइस्कूलपरिसरे पुट्टिश्रीरामुलु प्रतिमायाः भव्यं अनावरणसमारोहः आयोज्यत। अयं आयोजनः आंध्रप्रदेशगठनदिनस्य (आंध्रदिवसस्य) अवसरे कृतः।

कार्यक्रमस्य संचालनं आंध्रयङ्गमेंसएसोसिएशन, पश्चिमबंगालतेलुगुजातिऐक्यवेदिका (खड़गपुर) तथा समैका भारती आंध्रप्रदेश द्वारा संयुक्तरूपेण कृतम्।

समारोहस्य शुभारम्भः पारंपरिकतेलुगूरीतिरिवाजैः सम्पन्नः। अतिथयः पुट्टिश्रीरामुलोः चित्रे पुष्पाञ्जलिं अर्प्य श्रद्धांजलिं प्रदत्तवन्तः। ते उक्तवन्तः यत् तेन तेलुगुभाषायाः संस्कृत्याः च प्रति दत्तं बलिदानं सम्पूर्णदेशस्य जनानां प्रेरणास्त्रोतं भवति।

खड़गपुरे तेलुगुसमाजस्य उपस्थिति विशेषतया उल्लेखनीयास्ति। अत्र बहवः तेलुगुभाषिणः परिवाराः वसन्ति, यैः रेलमार्गे, शिक्षायाम्, सामाजिकसेवायां च महत्वपूर्णं योगदानं कृतम्। आंध्रहाइस्कूलः खड़गपुरे वर्षैः तेलुगुसमाजस्य बालकान् शिक्षया संस्कृतेः च सम्पृक्तुम् केन्द्ररूपेण स्थितम्।

तेलुगुसमाजः सदैव सेवाकार्येषु प्रेरणां दातुं, समाजे सद्भावं सहयोगं च दृढं कर्तुं अग्रणीभूमिकां अभिनीतवान्। समारोहे वक्तॄणां वक्तव्ये उक्तम् यत् आगामिकाले तेलुगुसमाजः समाजनिर्माणे सक्रियं योगदानं करिष्यति।

समारोहे सांस्कृतिकप्रस्तुतयः देशभक्तिगीतश्च वातावरणं गुंजायमानं कृतवन्तः।

अस्मिन अवसरे स्थानियसमाजसेविनः, शिक्षकाः, विद्यार्थी, रेलकर्मचारी, तथा बहवः तेलुगुसमाजस्य जनाः उपस्थिताः।

---------------

हिन्दुस्थान समाचार