“अटलमोहल्ला क्लिनिक” नाम परिवर्तनं हेमन्तसर्वकारस्य दुर्भावनापूर्णनीतिः — देवेंद्रसिंहः
पूर्वीसिंहभूमम्, नवम्बरमासः 9 (हि.स.)। भारतीयजनतापक्षस्य पूर्वजनपदाध्यक्षः प्रदेशकार्यसमितिसदस्यश्च देवेंद्रसिंहः रविवासरे झारखण्डसर्वकारं तीक्ष्णरूपेण निन्द्य उक्तवान् यत् — हेमन्तसोरेंनस्सर्वकारेण “अटल् मोहल्ला क्लिनिक” इत्यस्य नाम परिवर्त्य “मदर
बोर्ड दिखाई देवेंद्रसिंह


पूर्वीसिंहभूमम्, नवम्बरमासः 9 (हि.स.)। भारतीयजनतापक्षस्य पूर्वजनपदाध्यक्षः प्रदेशकार्यसमितिसदस्यश्च देवेंद्रसिंहः रविवासरे झारखण्डसर्वकारं तीक्ष्णरूपेण निन्द्य उक्तवान् यत् — हेमन्तसोरेंनस्सर्वकारेण “अटल् मोहल्ला क्लिनिक” इत्यस्य नाम परिवर्त्य “मदर् टेरेसा एड्वान्स्ड् हेल्थ् क्लिनिक” इति कृतम्, यत् निर्णयः पूर्णतः दुर्भावनाप्रेरितः अस्ति।

ते अवदन् यत् यदा झारखण्डराज्ये रघुवरदासस्य सर्वकारः आसीत्, तदा राज्यस्य सर्वेषु नगरेषु ग्रामेषु च अटल् मोहल्ला क्लिनिक नामकाः चिकित्साकेन्द्राः स्थापिताः आसन्। तेषु केन्द्रेषु एम्.बी.बी.एस्. वैद्याः, परिचारिकाः, वैद्यसहायकाः च नियोजिताः आसन्, येन जनानां स्वनगरे एव सुगम्या स्वास्थ्यसेवा प्रदत्ता आसीत्।

देवेंद्रसिंहः उक्तवान् यत् — हेमन्तसोरेंनस्सर्वकारे आगमे एषा जनकल्याणकारी योजना विलुप्ता इव अभवत्। चतुर्मासपूर्वं अस्याः योजनायाः नाम परिवर्तनं कृत्वा “टेरेसा एड्वान्स् क्लिनिक” इति निर्दिष्टम्। अनेन स्पष्टं भवति यत् मुख्यमंत्री हेमन्तसोरेंनः भारतरत्नपूर्वप्रधानमन्त्री अटल् बिहारी वाजपेयी इत्यस्मात् प्रति गहनं द्वेषं वहति। अटल् जी एव झारखण्डराज्यस्य संस्थापकः, येन अस्मिन् प्रदेशे नूतना परिभाषा प्रदत्ता आसीत्।

ते अवदन् — यः महात्मा राष्ट्रनिर्माणे महत्त्वपूर्णं योगदानं दत्तवान्, तस्य नाम निरायाः विदेशिन्याः स्त्रियाः नाम्ना योजनायाः नामकरणं कर्तुं — एतत् न केवलं अनुचितम्, अपि तु अपमानजनकम् अपि। मदर् टेरेसाया विषये ते उक्तवन्तः — सा भारतम् आगत्य लक्षाधिकान् भोलेभाले आदिवासिनः धर्मपरिवर्तनं कृतवती। अतः एषः निर्णयः चिन्तनीयः यत् — कस्य प्रसादाय सर्वकारेण एतादृशं नामकरणं कृतम्?

देवेंद्रसिंहः अवदत् — अद्य एते मोहल्ला क्लिनिक इत्यस्य स्थिति दयनीयावस्थां प्राप्ताः। ते अवदन् — जमशेदपुरनगरस्य कदमाक्षेत्रे रानीकुदारवसत्याः स्थितस्य क्लिनिक इत्यस्य विद्युत्संयोजनं वर्षार्धात् विच्छिन्नम् अस्ति। तत्र केवलं चतुर्होरार्धं यावत् एकः परिचारकवैद्यः, एकाश्च परिचारिका उपस्थितौ। आधुनिकचिकित्सासुविधा औषधद्रव्याणि वा न उपलब्धानि। स्थानिकजनाः अपि उक्तवन्तः यत् षट्वर्षपूर्वं “अटल् मोहल्ला क्लिनिक” इत्यस्मिन् नियमितं एम्.बी.बी.एस्. वैद्याः उपविशन्ति स्म, सर्वाणि औषधानि च उपलब्धानि आसन्, येन जनतायाः महान् लाभः अभवत्।

अन्ते देवेंद्रसिंहः उक्तवान् — “अद्यतनझारखण्डसर्वंकारस्य योजनाः केवलं भाषणपर्यन्ताः, न तु व्यवहारतः। जनता अधुना सुस्पष्टं जानाति यत् — हेमन्तसर्वकारः नामपरिवर्तनराजनीतिमेव करोति, न तु विकासनीतिम्।”

हिन्दुस्थान समाचार / अंशु गुप्ता