Enter your Email Address to subscribe to our newsletters

बेंगलुरूः, 9 नवंबरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः डॉ मोहनभागवत् अवदत् यत् संघस्य ध्येयं सुस्पष्टं अस्ति यत्सम्पूर्णं हिन्दूसमाजं सङ्गठ्य शुभसंकल्पयुक्तं दृढं समाजं निर्मातुम्। एषः सङ्गठितः हिन्दूसमाजः धार्मिकज्ञानस्य माध्यमेन जगतः शान्तिं सुखं च दास्यति — एष एव अस्माकं एकः परमः दृष्टिपथः अस्ति। एतत् साध्यं कृत्वा संघाय अन्यस्य लक्ष्यस्य आवश्यकता नास्ति। सङ्गठितः समाजः अवशिष्टकार्याणि स्वयं करिष्यति।
बेंगलुरुनगरे आयोजितायां संघशताब्दीव्याख्यानमालायाम् द्वितीये दिने रविवासरे प्रश्नानां उत्तरं दत्त्वा सरसंघचालकः डॉ मोहनभागवत् अवदत् — “संघस्य अस्तित्वे वा कानूनीवैधतायां वा प्रश्नोत्थापनस्य आवश्यकता नास्ति। न्यायालयः, सरकारः, आयविभागः — सर्वे अपि संस्थां मान्यतां दत्तवन्तः।”
भागवत् अवदत् — “संघस्य स्थापना वर्षे 1925 अभवत्। तस्मिन् समये वयं आङ्ग्लशासनस्य विरुद्धं संग्रामं कुर्मः आसीत्। तर्हि तेषां शासनस्य अन्तर्गतं गत्वा पञ्जीकरणं कथं सम्भवेत्? स्वातन्त्र्यानन्तरं भारतदेशे अपि पञ्जीकरणं अनिवार्यं नास्ति। विधिनुसारं एषा संस्था ‘व्यक्तिसमूह’ इति वर्गे अन्तर्भवति। यदा आयकरविभागेन करः आरोपितः, तदा न्यायालयेन ‘गुरुदक्षिणा’ करमुक्ता इति घोषितम्। त्रिवारं सरकारया संस्थायां प्रतिबन्धः आरोपितः, किन्तु सर्वत्र न्यायालयेन सः रद्दः कृतः। अतः संस्था विधिसम्मतमान्यता प्राप्तवती अस्ति।”
अगामिनः विंशतिवर्षपर्यन्तस्य दृष्टिपथे विषये भाषमाणः भागवत् अवदत् यत् “अस्माकं मिशनं सुस्पष्टं अस्ति यत् सम्पूर्णं हिन्दूसमाजं सङ्गठ्य शुभसंकल्पयुक्तं दृढं समाजं निर्मातुम्। एषः सङ्गठितः हिन्दूसमाजः धार्मिकज्ञानस्य माध्यमेन विश्वाय शान्तिं सुखं च दास्यति। एष एव अस्माकं एकमेव दृष्टिः। एतत् साध्ये कृते संघाय अन्यलक्ष्यस्य आवश्यकता नास्ति। सङ्गठितः समाजः अन्यानि कार्याणि स्वयमेव करिष्यति।”
अल्पसंख्यकसम्बद्धे प्रश्नस्य उत्तररूपेण भागवत् अवदत् यद्“संघः जात्याः, धर्मस्य, संप्रदायस्य वा आधारं कृत्वा कस्यापि प्रति स्वद्वाराणि न पिधाति। सर्वे अपि ‘भारत माता का पुत्रः अस्मि’ इति भावेन शाखायां सहभागित्वं कर्तुं शक्नुवन्ति।” मोहनभागवत् अवदत् — “संघः कस्यापि विशेषं लाभं न दत्ते, न च अन्येषां कृते पृथग्विद्यालयं संस्थां वा आरभते। संघस्य कार्यं ‘शाखा’ च ‘मानवविकासः’ इति एव। विद्या भारती इत्यादयः स्वतन्त्रसंस्थाः अन्यकार्याणि कुर्वन्ति।”
---------------
हिन्दुस्थान समाचार