श्राइन्-बोर्ड् चिकित्सीय-महाविद्यालयस्य प्रवेशनीतौ शिवसेना-हिन्दुस्थानं चिन्तां व्यक्तवती
जम्मू, नवम्बरमासः 9 (हि.स.)। शिवसेना-हिन्दुस्थानम्, जम्मू-कश्मीरप्रदेशे पण्डितराजेशकेसरिणः अध्यक्षत्वे एकां सभां आयोजित्य माता वैष्णोदेवी श्राइन्-बोर्ड इत्यनेन संचालितस्य कटरास्थितस्य वैद्यकीय-महाविद्यालयस्य प्रवेशनीतौ सम्भाव्यमानां असमानतां प्रति
श्राइन बोर्ड मेडिकल कॉलेज की प्रवेश नीति पर शिवसेना हिंदुस्तान ने जताई चिंता


जम्मू, नवम्बरमासः 9 (हि.स.)। शिवसेना-हिन्दुस्थानम्, जम्मू-कश्मीरप्रदेशे पण्डितराजेशकेसरिणः अध्यक्षत्वे एकां सभां आयोजित्य माता वैष्णोदेवी श्राइन्-बोर्ड इत्यनेन संचालितस्य कटरास्थितस्य वैद्यकीय-महाविद्यालयस्य प्रवेशनीतौ सम्भाव्यमानां असमानतां प्रति चिन्तां प्रकटयत्। सभायाम् एषः विषयः उद्धृतः यत् — श्राइन्-केंद्रः धार्मिकसंस्था सन्नपि, वैद्यकीय-महाविद्यालये मुस्लिम्-विद्यार्थिभ्यः अधिकाः आसनाः प्रदत्ताः सन्ति, येन स्थानिके हिन्दुसमाजे असन्तोषः व्याप्तः अस्ति।

माध्यमप्रतिनिधीन् सम्बोध्य पण्डितराजेशकॆसरी उक्तवान् — श्राइन्-बोर्ड इत्यनेन संस्थानस्य समग्रासनेभ्यः अष्टाशीतिः प्रतिशतं (८०%) आसनानि हिन्दुविद्यार्थिनां, विशेषतः श्राइनसंबद्धपरम्परागतकुलानाम् कृते आरक्षितानि कर्तव्यानि। तेन उक्तं यत् यस्य समुदायस्य अस्मिन् संस्थाने प्रमुखं योगदानम् अस्ति, तस्य प्राथमिकता स्वाभाविकं न्याय्यं च भवति। केसरिः आरक्षणनीतौ पारदर्शितायाः याचनां कृत्वा अवदत् — अन्यसमुदायानां शिक्षणसंस्थासु अपि एतादृशाः आरक्षणव्यवस्थाः प्रचलिताः सन्ति, अतः श्राइन्-बोर्ड इत्यनेन अपि समता-न्याय-सिद्धान्तानुसारं कार्यं कर्तव्यम्।

तेन माता वैष्णोदेवी श्राइन्-केंद्रस्य अध्यक्षं उपराज्यपालं च मनोजसिंहं प्रति निवेदनं कृतम् यत् — अस्मिन् विषयेषु हस्तक्षेपं कृत्वा प्रवेशनीतिः संतुलिता निष्पक्षिका च भवेत् इति सुनिश्चितं करोतु। सः इदमपि उक्तवान् यत् — वैद्यकीय-महाविद्यालये आचार्यः, प्राचार्यः, चिकित्साध्याक्षः इत्यादिषु पदेषु अपि हिन्दुसमाजस्य यथोचितं प्रतिनिधित्वं दातव्यम् इति।

हिन्दुस्थान समाचार / अंशु गुप्ता