Enter your Email Address to subscribe to our newsletters




पश्चिम मेदिनीपुरम्, 09 नवम्बरमासः (हि. स.)।मादपुरसमीपे अभिरामपुर ग्रामे ‘श्रद्धार्घ्यपरिवार’ इत्यनेन समाजसेवकः गौरहरीदत्तः सम्मानितः। अस्मिन अवसरि शनिवासरे सायं तस्य दीर्घजीवनम् समाजसेवान् च दृष्ट्वा ‘माधवरूपे पूजाः’ आयोजिता।
समारोहमध्ये गौरहरीदत्तमहाशयस्य कार्यमयजीवनविशेषताः स्मृत्यै तं मानपत्रेण पद्यर्घ्येन नैवेद्येन वस्त्रैः च भूषितः। श्रद्धार्घ्यपरिवारस्य नाम्ना गौतमसेनः पूजां अर्चनां च श्रद्धां च अर्पितवान्। अस्मिन अवसरि समाजसेवकः तथा राष्ट्रीयस्वयंसेवकसंघस्य विभागप्रचारकः रजतरायः गौरहरीदत्तमहाशयाय श्रीमद्भगवद्गीतां समर्पितवान्।
उल्लेखनीयं यत् गौरहरीदत्तः 1975 तमे वर्षे आपातकालकाले 21 मासानां कठिनकारावासं भोगित्वा अमानवीयाय अत्याचारस्य सामना कृतवान्। सः असाधारणवक्ता रूपेण लगभग 65 स्थलेषु रामायणमहाभारतयोः प्रवचनं दत्तवान्, येन समाजजीवनस्य गम्भीरः प्रभावः जातः।
राष्ट्रीयस्वयंसेवकसंघस्य मेदनीपुरविभागस्य सहसंपर्कप्रमुखः श्रद्धार्घ्यपरिवारस्य च सचिवः अशोककुमारपड़ियाः उक्तवन्तः यत् एषः तस्य 25मः श्रद्धार्घ्यकार्यक्रमः अस्ति, 2026 पर्यन्तं शतं राष्ट्रसेवी व्यक्तीनाम् सम्मानं कर्तुं लक्ष्यं स्थाप्यते।
परिवारस्य नाम्ना डॉ मृणालमंडलः (अध्यापकः, आईआईटी खड़गपुर) उक्तवान् — “‘योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनञ्जय’ — कर्मयोगे आसक्तिरहितः कर्तव्यपालनस्य एव संदेशः।”
गौरहरीदत्तस्य परिवारस्य सदस्याः नित्यानंददत्तः तथा तस्य पुत्री पांचालीदत्तः तस्य जीवनस्य महत्वपूर्णपक्षाः आवेदयन्ति स्म। तस्मिन् सह तपनदत्तः रतनदत्तः स्वप्नदत्तः किंकरदत्तः च अपि स्वविचाराः व्यक्तवन्तः। समारोहे तस्य नातिः शौर्यः नातिनी राधाराणी च गीताश्लोकानां पाठं संगीतं च प्रस्तुते।
श्रद्धार्घ्यपरिवारस्य नाम्ना लगभग शतं गण्यमान्यः व्यक्तयः श्रीमद्भगवद्गीतां समर्पितवन्तः। समारोहस्य समापनं सहसभापति विश्वंभरघोषेण धन्यवादप्रस्तावना कल्याणमन्त्रसहित कृतम्।
---------------
हिन्दुस्थान समाचार