विश्वप्रसिद्धः हरिहरक्षेत्रः सोनपुरमेला — आस्था-संस्कृतिपरम्परा-आधुनिकतायाः च संगमः
पटना, 9 नवंबरमासः (हि.स.)। विश्वप्रसिद्धः हरिहरक्षेत्रः सोनपुरमेला — आस्था, संस्कृति, परम्परा च आधुनिकतायाः अद्भुतः संगमः। बिहारराज्यस्य सारणजिले गङ्गागण्डकयोः पावनसङ्गमे स्थितः हरिहरक्षेत्रः सोनपुरमेला नामकः उत्सवः शताब्द्यःपर्यन्तं आस्थासंस्कृति
विश्व प्रसिद्ध हरिहर क्षेत्र सोनपुर मेला का शुभारंभ 9 नवंबर को, 10 दिसंबर तक चलेगा मेला


पटना, 9 नवंबरमासः (हि.स.)। विश्वप्रसिद्धः हरिहरक्षेत्रः सोनपुरमेला — आस्था, संस्कृति, परम्परा च आधुनिकतायाः अद्भुतः संगमः।

बिहारराज्यस्य सारणजिले गङ्गागण्डकयोः पावनसङ्गमे स्थितः हरिहरक्षेत्रः सोनपुरमेला नामकः उत्सवः शताब्द्यःपर्यन्तं आस्थासंस्कृतिपरम्पराधुनिकता इत्येषां च अद्भुतं संगमं प्रदर्शयति। इयम् मेला न केवलं बिहारस्य, अपितु भारतवर्षस्य समग्रप्रदेशानां च अपि निकटदेशानां च जनानां कृते आस्था, व्यापारः, पर्यटनम्, सांस्कृतिकसंपर्कस्य च प्रमुखं केन्द्रं जातः अस्ति।कार्तिकपूर्णिमायाः अवसरं प्राप्य आयोजितः अयं मेला भारतीयलोकजीवनस्य गाम्भीर्यं विविधतां च सजीवरूपेण निरूपयति।

धार्मिकं पौराणिकं च महत्त्वम्

सोनपुरमेलनामकस्य इतिहासः पौराणिकयुगे एव प्रतिष्ठितः अस्ति। लोकश्रुत्यां वर्तते यत् अस्मिन् पवित्रे स्थले भगवान् विष्णुः हरिहररूपेण अवतीर्य गजस्य ग्राहेण सह युद्धकाले तस्य रक्षणं कृतवान्। अतः एतत् क्षेत्रं “हरिहरक्षेत्रम्” इति विख्यातम्। अस्य क्षेत्रस्य हरिहरनाथमन्दिरं मेलेन सह प्रमुखं केन्द्रं भवति, यः आस्था–भक्त्याः प्रतीकः अस्ति। कार्तिकपूर्णिमायाम् अनेके श्रद्धालवः गङ्गागण्डकयोः संगमे स्नानं कृत्वा हरिहरनाथमन्दिरे पूजां सम्पन्नयन्ति। धार्मिकदृष्ट्या श्रूयते यत् अस्मिन् स्थले स्नानं कृत्वा हरिहरनाथदर्शनं केवलं कृत्वा जन्मजन्मान्तरेषु कृतपापानां नाशः भवति। अतः तीर्थयात्रिकाः, साधवः, श्रद्धालवश्च प्रति वर्षं अत्र आगच्छन्ति।

इतिहासः विकासयात्रा च

हरिहरक्षेत्रस्य मेले विषये प्राचीनभारतीयग्रन्थेषु ऐतिहासिकप्रपत्रेषु च उल्लिखितम् अस्ति। मौर्यसम्राट् चन्द्रगुप्तः, अशोकः च समये अपि अयं मेला प्रचलितः आसीत्। मध्ययुगे अस्य महत्त्वं विशेषतया वर्धितम् — तस्मिन् काले अयं एशियायाः महान्तमः पशुमेला इति प्रसिद्धः आसीत्।

तत्र हस्तिनां व्यापारः विशेषाकर्षणस्य केन्द्रं बभूव। व्यापारीणः, सैनिकप्रतिनिधयः, सर्कससंचालकाः, महावतः च दीर्घदूरात् आगत्य हस्तिनां क्रयविक्रयं कुर्वन्ति स्म। घोटक, ऊष्ट्र, गो, महिषादयः अपि अत्र व्यापर्यन्ते स्म। ब्रिटिशकाले अस्य मेलेन अन्तर्राष्ट्रीयख्यातिः अपि प्राप्ता। पशुव्यापारे प्रतिबन्धे अनन्तरं मेलस्य स्वरूपं धार्मिक–सांस्कृतिकरूपेण परिवर्तितम्। अद्यत्वे अयं मेला पर्यटन–संस्कृति–हस्तशिल्प–व्यापार–मनोरञ्जन इत्यादीनां संगमः अभवत्।

संस्कृतिः लोकपरम्परा च

सोनपुरमेला बिहारस्य लोकसंस्कृतेः जीवन्तदर्पणः अस्ति। देशस्य विविधप्रदेशेभ्यः आगताः कलाकाराः, नर्तकदलानि, लोकगायकाः, नाट्यमण्डलयः च स्वप्रदर्शनैः जनान् मोदयन्ति। लोकगीतानां ध्वनि, नाट्यपरम्परा च अस्य मेलायाम् आत्मस्वरूपं दर्शयन्ति। राज्यपर्यटनविभागेन आयोजितः मुख्यः सांस्कृतिकपण्डालः प्रतिदिनं विविधकार्यक्रमैः सुसज्जितः भवति। तत्र बिहारस्य लोकविरासत्, पारम्परिकनृत्य, शास्त्रीयसंगीतं, आधुनिककला च एकत्र दृश्यन्ते।

हस्तशिल्पिनां कृते अपि एषः मेला महान् व्यापारमञ्चः अस्ति — मधुबनीचित्रकला, सिक्कीकला, मृद्भाण्डनिर्माणम्, जूटवस्त्रकला, काष्ठनक्काशी, वस्त्रशिल्पं च इत्यादयः अत्र प्रचुरतया उपलब्धाः। अयं मेला ग्राम्यअर्थव्यवस्थायाः प्रगत्यर्थं अपि अत्यन्तं सहायकः अस्ति।

आधुनिकताया नवीनच्छाया

पारम्परिकरूपं संरक्ष्य अपि सोनपुरमेला आधुनिकताया दिशि गतः अस्ति। बिहारसरकारस्य पर्यटनविभागेन, जिलाप्रशासनस्य च सहयोगेन मेला डिजिटलीकरणेन पर्यटकानुकूलः कृतः अस्ति।

अस्मिन् वर्षे ई-टिकटिंगव्यवस्था, सीसीटीवीक्यामेराः, नियन्त्रणकक्षः, ड्रोननिगराणी, मुक्तवाईफायक्षेत्रः, ऑनलाइनसूचनाकेन्द्रं च स्थाप्यन्ते। प्रमुखद्वाराः पण्डालाः च एलईडीदीपैः सुशोभिताः।स्वच्छतायाः सुरक्षायाः च विशेषव्यवस्था कृताः — “स्वच्छमेला, सुरक्षितमेला” इति अभियानान्तर्गतं विशेषस्वच्छतादलम् अहर्निशं कार्यरतं भवति। सर्वत्र डस्टबिन्, पेयजलोपलब्धिः, चलशौचालयव्यवस्था च अस्ति।

मनोरञ्जन–पर्यटनकेंद्रं च

एषः मेला केवलं धार्मिकउत्सवः न, अपितु बिहारराज्यस्य प्रमुखः पर्यटनाकर्षणः अपि। मेले झूले, जादुशो, सर्कस, नाट्यमञ्चाः, बालकानां क्रीडाक्षेत्राणि, प्रदर्शनीयः च दृश्यन्ते। सरकारीयोजनानां प्रर्दशनमण्डपाः अपि स्थापिताः। विदेशदेशेभ्यः आगताः पर्यटकाः अत्र बिहारस्य लोकसंस्कृतिं, ग्राम्यजीवनस्य सौम्यता च अनुभवयन्ति।

प्रशासकीयतैयारी सुरक्षा च

जिलाप्रशासनं आरक्षकविभागः च मेले व्यापकसुरक्षाव्यवस्था कृतवन्तौ। अस्य वर्षे विधानसभानिर्वाचनस्य कारणेन तिथिपरिवर्तनं कृतम् — अयं मेला नवम्बरमासस्य नवम्यां तिथेः आरभ्य दशमदिसम्बरपर्यन्तं प्रवर्तिष्यते। अस्थायीआरक्षककेन्द्रम्, महिलासहायककक्षः, अग्निशमनदलः, चिकित्साशिविराणि च स्थाप्यन्ते। जिलाधिकारी अमनसमीरः, आरक्षकाधीक्षकः डॉ॰ कुमारआशीषः च नेतृत्वेन नियन्त्रणकक्षेण मेले सर्वभागेषु पर्यवेक्षणं क्रियते। जनसङ्ग्रहनियन्त्रणाय अवरोधकाः, प्रवेश–निर्गमनबिन्दवः च निश्चिताः।

आर्थिक–सामाजिकमहत्त्वम्

अयं मेला केवलं धार्मिक–सांस्कृतिकः न, अपि तु स्थानीयअर्थव्यवस्थायाः जीवनरेखा अस्ति। अस्यावसरे सहस्रशः अस्थायी आपणाः, भोजनालयाः, अतिथिशालाः, परिवहनसेवाः, हस्तशिल्पमण्डपाः च स्थाप्यन्ते, येन स्थानीयजनानाम् रोजगारसन्दर्भः उत्पद्यते।

प्रत्येकं वर्षम् आगच्छन्तः श्रद्धालवः पर्यटकाश्च स्थानीयव्यापारिणां कृते विशालं बाजारं निर्माति। राज्यसरकारस्य अभिप्रायेन, अस्मात् मेलात् प्रत्यक्ष–परोक्षरूपेण सहस्रशः जनाः आजीविकां प्राप्नुवन्ति।

हरिहरक्षेत्रस्य सांस्कृतिकगौरवम्

हरिहरक्षेत्रं सोनपुरं केवलं मेलेन ख्यातं स्थलम् न, किन्तु बिहारराज्यस्य सांस्कृतिकविरासतस्य गौरवः अपि अस्ति। अस्य भूमेः मृत्तिकायां आस्थायाः सुगन्धिः, परम्परायाः शक्तिः च निहिता। अयं मेला धार्मिकश्रद्धायाः, सामाजिकसौहार्दस्य, सांस्कृतिकसहकारस्य च सूत्रेण भारतीयसमाजं संयोजयति।अद्यापि, यदा समाजः तीव्रं आधुनिकतां प्रति अग्रे सरति, तदा अपि सोनपुरमेला स्वमूलैः संलग्नः अस्ति। अत्र आस्थायाः तरङ्गाः स्पन्दन्ति, आधुनिकव्यवस्थापनस्य तन्त्रज्ञानस्य च छवि प्रतिबिम्बते।

हरिहरक्षेत्रः सोनपुरमेला न केवलं धार्मिक–सांस्कृतिकः उत्सवः, अपितु भारतस्य बहुवर्णी सभ्यतायाः जीवन्तं प्रतीकम् अस्ति। अयं मेला अस्मान् अस्माकं जनेभ्यः जनेभ्यः मूलैः संयोजयति, परम्परां जीवयति, च आधुनिकभारतस्य विकासमार्गे नवीनं प्रकाशं प्रदर्शयति।

प्रत्येकवर्षं यथा, अस्मिन् वर्षे अपि सोनपुरमेला आस्था–आनन्दयोः अद्वितीयः संगमः जातः — यत्र परम्परायाः सुगन्धिः, आधुनिकतायाः च ज्योतिरेकत्र अनुभव्या। अयं मेला केवलं बिहारस्य गौरवः न, किन्तु भारतीयसंस्कृतेः निरन्तरतायाः लोकजीवनस्य च सजीवता इत्यस्य प्रतीकः अपि अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता