श्रीमन्तशङ्करदेवकलाक्षेत्रस्य स्थापना-दिवस-समारोहः
गुवाहाटी, 09 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा० हिमन्तबिस्वसरमा महोदयः रविवासरे अस्मिन् ‘श्रीमन्तशङ्करदेवकलाक्षेत्रस्य’ स्थापना-दिवसे असमप्रदेशस्य कलासंस्कृत्योः समृद्धवारसस्य प्रतीकरूपेण असमवासिनः सर्वान् हृदयपूर्वकं शुभाशंसनानि अर्प
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 09 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डा० हिमन्तबिस्वसरमा महोदयः रविवासरे अस्मिन् ‘श्रीमन्तशङ्करदेवकलाक्षेत्रस्य’ स्थापना-दिवसे असमप्रदेशस्य कलासंस्कृत्योः समृद्धवारसस्य प्रतीकरूपेण असमवासिनः सर्वान् हृदयपूर्वकं शुभाशंसनानि अर्पितवान्।

मुख्यमन्त्रिणा सामाजिकमाध्यमेन प्रदत्ते सन्देशे भारतरत्ना डा० भू‍पेनहजारिकस्य तं भावपूर्णं वचनं स्मारितम् — “श्रीमन्तशङ्करदेवकलाक्षेत्रमेव मम अन्तिमं विश्रामस्थलं भविष्यति” — इत्युक्त्वा, एषा संस्था असमप्रदेशस्य सामूहिकसंस्कृतिकचेतनायाः जीवन्मूर्तिरिति अभिहितवान्।

डा० सरमामहोदयः अवदत् यत् १९९८ तमे वर्षे अद्य एव दिवसे जनतायै समर्पिता एषा राष्ट्रीयसंस्कृतिकधरोहराऽसमप्रदेशस्य कला-संस्कृति-परम्पराणां च संवर्धनार्थं निरन्तरं कार्यं कुर्वन्ती अस्ति। तेन तस्याः निर्माणे संलग्नानां सर्वेषां व्यक्तीनां स्मरणं कृत्वा वर्तमानाधिकारिणः, कर्मचारिणः, कलाकारांश्च शुभाशंसनानि दत्तानि।मुख्यमन्त्रिणा उक्तं यत् राज्यसरकारा एतां राष्ट्रीयधरोहरां विस्तृततररूपेण विकासयितुं नूतनशिखराणि च प्राप्तुं संकल्पिता अस्ति, यत् सा भाविनां पीढीनां कृतेऽपि प्रेरणास्रोतः भवेत्।

-------------------

हिन्दुस्थान समाचार / अंशु गुप्ता