Enter your Email Address to subscribe to our newsletters

वाशिङ्गटनम्, 09 नवम्बरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड् ट्रंपेन सह स्वस्य ऐतिहासिकं मिलनं कर्तुं सीरियादेशस्य राष्ट्रपतिः अहमदः अल्-शरा शनिवासरे अमेरिकां प्राप्तवान्। अहमदः अल्-शरा सोमवारे ट्रंपेन सह मिलिष्यति।
समाचारसंस्था “सना” इत्यस्य अनुसारम्, संवत्सरे 1946 देशस्य स्वातन्त्र्यलाभानन्तरं प्रथमं कदाचित् सीरियस्य राष्ट्रपतिना एषा यात्राऽभवत्। तस्मात् पूर्वं संयुक्तराष्ट्रसुरक्षासभया सप्तमे नवम्बरमासे सीरियस्य राष्ट्रपतिः अहमदः अल्-शरा तस्य च मन्त्रिणां काञ्चन सदस्यानां प्रति आरोपितानि प्रतिबन्धानि अपाकर्तुं अमेरिकीयप्रस्तावः अनुमोदितः।
नवम्बरमासे 2024 तमि, विपक्षशक्तीनां नेतृत्वं कुर्वन् अहमदः अल्-शरा दशाब्देषु शासनं कृतवन्तं बशर् अल् असदं पदात् अपास्य देशे दीर्घकालं प्रवृत्तं गृहयुद्धं समाप्तवान्। तदनन्तरं सीरियादेशस्य नूतनं शासनं स्थाप्य अहमदः अल्-शरा सितम्बरमासे न्यूयॉर्क नगरे संयुक्तराष्ट्रसभायां भाषणं कृतवान्। ट्रंपेन अपि अस्य एव वर्षस्य मईमासे सौदी-अरबदेशे अल्-शराय सह मिलित्वा सीरियादेशे दशाब्देषु प्रवृत्तान् आर्थिकप्रतिबन्धान् निवारणस्य घोषणां कृतवान्। अमेरिकादेशेन सप्तमे नवम्बरमासे सीरियदेशस्य राष्ट्रपतिः अहमदः अल्-शरा वैश्विक-आतङ्कवादिसूच्याः अपाकृतः।
अमेरिकादेशेन अहमदस्य अल्-शरस्य संगठनं “हयात् तहरीर् अल्-शाम्” (एचटीएस्) इत्यपि विदेशीय-आतङ्कवादीसङ्घटनस्य पदात् अपासितम्। ज्ञायते यत् अहमदः अल्-शरा विंशतिवर्षपूर्वं वैश्विकस्य आतङ्कवादीसङ्घटनस्य “अल्-कायिदा” नाम्नः सदस्यः अभवत्। ततः सः संवत्सरे 2005 इराक्-देशे गृहीतः। संवत्सरे 2011 मोचितः भूत्वा सः षट् वर्षाणि अमेरिकी-इराकीदेशयोः कारागारयोः अवसत्। तदनन्तरं अल्-शरा सीरियदेशे अल्-कायिदासम्बद्धं सङ्घटनं नेतुम् आरब्धवान्, च 2013 तमे वर्षे अमेरिकादेशेन तस्य शिरसि एककोटि डॉलरस्यानामकं पुरस्कारं घोषितम्। तथापि संवत्सरे 2016 अहमदः अल्-शरा स्वं अल्-कायिदातः पृथक्कृतवान्। नवम्बरमासे 2024 तमि सः विपक्षशक्तीनां नेतृत्वं कुर्वन् असदशासनं समाप्तवान् इति।
हिन्दुस्थान समाचार / अंशु गुप्ता