Enter your Email Address to subscribe to our newsletters

उत्तराखंडः प्रधानमंत्रिणे दत्तः केदारनाथस्य शीतकालीन गद्दी स्थलस्य ओंकारेश्वर मंदिरस्य प्रारूपः
देहरादूनम्, 9 नवंबरमासः (हि.स.)।प्रधानमन्त्री श्री नरेन्द्र मोदी अद्य उत्तराखण्डस्य रजत-जयंती-मुख्य-समारोहे प्रदेशस्य २८ सहस्रक किसानानां खातासु पुनर्गठितं मौसमी-आधारित-फसल-बीमा-योजना अन्तर्गतं ६३ करोड रूप्यकाणि स्थानांतरितवन्तः। तस्य अनन्तरं प्रधानमन्त्री उत्तराखण्ड-उदय-आधारित-द्वौ डाक-टिकटौ विमोचयत।
एतस्य अतिरिक्तं ते “गौरवशाली अतीत, सशक्त वर्तमान तथा सुनिर्मल भविष्य” शीर्षके प्रकाशित कॉफी-टेबल-बुक् अपि विमोचयत। तस्य सहितं सौंग् तथा जमरानी जलविद्युत् परियोजनाः तथा लगभग ८,२६० करोड मूल्यस्य विभिन्न योजनानां लोकार्पणं च शिलान्यासं च कृतम्। अस्मिन अवसरणे उत्तराखण्डस्य विकास-यात्रायाः चित्रणस्य सम्बन्धितं लघु-चित्रपटं अपि प्रदर्शितम्।
उत्तराखण्डस्य गौरवपूर्ण-रजत-जयंती-समारोहे जनसमूहस्य अधिकं उपस्थितिः प्रधानमन्त्री प्रति विश्वासस्य प्रतिमानं प्रदर्शितवति। कार्यक्रमस्य प्रारम्भे मुख्यमंत्री पुष्कर सिंह धामी प्रधानमंत्रीं शालोपेण स्वागतवन्तः। ते प्रधानमन्त्रिणे बाबा केदारनाथस्य शीतकालीन स्थल ओंकारेश्वर-मन्दिर-ऊखीमठस्य प्रतिरूपं समर्पयत।
प्रधानमन्त्रिणः उपस्थिति-सह उत्तराखण्ड-नागरिक-उड्डयन-सचिवः श्री सचिन कर्वे तथा एयरपोर्ट-ऑथॉरिटी-प्रमुखः श्री विपिन कुमार इत्येकेन सह समझौता-ज्ञापनं परस्परं हस्तांतरितवन्तः। अस्मात् समझौतेन उत्तराखण्डस्य सीमान्त-पिथौरागढ़े स्थितं नैनीसैनी हवाईपट्टम् पूर्णतया एयरपोर्ट-ऑथॉरिटी-ऑफ-इण्डियया अधिगृहीतम्। ततः नैनीसैनी हवाईपट्टतः नियमित-उड्डानानि तथा यात्रा-सीमायाः विस्तारः साध्यते, आदिकैलाशं च ओमपर्वत-लिपुलेखं च यात्रायाः नूतनगति प्राप्तवती, तथा कैलाश-मानसरोवर-यात्रायाः संभाव्य-प्रवेश-द्वाराः विकासं प्राप्स्यन्ति।
प्रधानमन्त्रिणा उत्तराखण्डस्य विकास-यात्रायाः आधारभूतं कॉफी-टेबल-बुक् विमोचितम्। “गौरवशाली अतीत, सशक्त वर्तमान तथा सुनिर्मल भविष्य” शीर्षके प्रकाशितं पुस्तकं केवलं चित्रसंग्रहः नास्ति, किन्तु उत्तराखण्डस्य आत्मा, अस्मिता तथा आकाङ्क्षाः अपि दस्तावेजीकृताः।
प्रधानमन्त्रिणा द्वौ डाक-टिकटौ विमोचयत। एते उत्तराखण्डस्य २५-वर्ष-समृद्धि-संस्कृतेः कथां प्रदर्शयन्ति। तत्पश्चात् स्पेशल-कवर् अपि उद्घाटितम्, यस्मिन् केदारनाथ-धामस्य पुनर्निर्माणम्, बदरीनाथ-धामस्य पुनरुद्वारः, दिल्ली–देहरादून एक्सप्रेस-वे, ऑल-वेदर-रोड् आदयः चित्रिताः।
मुख्य-समारोहे उत्तराखण्ड-निर्माणस्य गौरवगाथायाः चित्रणार्थं लघु-चित्रपटं अपि प्रदर्शितम्। अस्मिन चित्रपटे राज्यस्य सृजनं, २५-वर्षीय विकास-यात्रा तथा प्रधानमन्त्री अटल बिहारी वाजपेयी द्वारा राज्य-स्थापनायाः घोषणा अपि दर्शिता।
प्रधानमन्त्री नरेन्द्र मोदी अपि पेयजल, सिंचाई, तकनीकी शिक्षा, ऊर्जा, शहरी विकास, क्रीड़ा तथा कौशल-विकासादीनि विविधानि प्रमुखानि परियोजनानां लोकार्पणं तथा शिलान्यासं कृतवन्तः। परियोजनासु – अमृत-योजना अन्तर्गतं देहरादून-जलापूर्ति, पिथौरागढ़े विद्युत्-सबस्टेशन, सरकारी भवनेषु सौर-ऊर्जा-संयन्त्र तथा हल्द्वानी (नैनीताल) स्टेडियम् अन्तर्गतं एस्ट्रोटर्फ-हॉकी-मैदानं प्रमुखानि।
अतिरिक्ततः प्रधानमन्त्री सोंग्-बाँध-योजना (देहरादून) तथा जमरानी बहुउद्देशीय बाँध-योजना (नैनीताल) च शिलान्यासितवन्तः। सोंग्-बाँध-योजना प्रतिदिन १५० एमएलडी पेयजलं देहरादूनं प्रदास्यति, तथा जमरानी-योजना सिंचाई, पेयजल-संवितरण तथा विद्युत्-उत्पादनाय सहायिका भविष्यति। अन्यानि परियोजनानि – चम्पावत्-महिला-क्रीड़ा-महाविद्यालय-स्थापनं, नैनीताल-अत्याधुनिक-डेयरी-संयन्त्रं तथा विद्युत्-सबस्टेशनम् अपि शिलान्यासितानि।
हिन्दुस्थान समाचार