वन्दे मातरम् - भारतस्य चेतनायाः स्वरः
-कैलाशचन्द्रः “वन्दे मातरम्” — भारतात्मनः अनन्तः प्रतिध्वनिः “वन्दे मातरम्” इति केवलं द्वयोः शब्दयोः उच्चारणं नास्ति, अपितु भारतस्य आत्मनः अनन्ता गुंजनध्वनिः अस्ति। एषः गीतः तस्य भावनायाः प्रतीकः यः प्रत्येकस्य भारतीयस्य हृदये मातृभूमेः प्रति अट
कैलाश चन्‍द्र जी


-कैलाशचन्द्रः

“वन्दे मातरम्” — भारतात्मनः अनन्तः प्रतिध्वनिः

“वन्दे मातरम्” इति केवलं द्वयोः शब्दयोः उच्चारणं नास्ति, अपितु भारतस्य आत्मनः अनन्ता गुंजनध्वनिः अस्ति। एषः गीतः तस्य भावनायाः प्रतीकः यः प्रत्येकस्य भारतीयस्य हृदये मातृभूमेः प्रति अटूटं प्रेमं समर्पणं च जागरयति। स्वतंत्रतासंग्रामकाले अस्य गीतस्य प्रेरणया सहस्रशः देशवासिनः जागृताः, अद्यापि च एषः भारतस्य राष्ट्रीयचेतनायाः अमरः प्रतीकः अस्ति।

रचना तथा उद्भवः

“वन्दे मातरम्” इत्यस्य उद्भवः बंगालस्य महानः साहित्यकारः बङ्किमचन्द्रचट्टोपाध्यायस्य लेखन्याः प्रसूतः। सः ७ नवम्बर १८७५ तमे दिवसे स्वस्य ऐतिहासिके उपन्यासे “आनन्दमठे” अस्य गीतस्य रचनां कृतवान्। उपन्यासः सः १८८२ तमे वर्षे प्रकाशितः, शीघ्रमेव च सर्वदेशे लोकप्रियः अभवत्। तस्मिन् काले भारतं ब्रिटिश–शासनस्य दास्यजालैः बद्धम् आसीत्। तादृशे परिप्रेक्ष्ये एषः गीतः भारतीयानां कृते आशा–आत्मविश्वासयोः दीपकः अभवत्। “सुजलां सुफलां मलयजशीतलाम्” इत्यादयः पद्यांशाः मातृभूमेः सौन्दर्यं, समृद्धिं च व्यक्तयन्ति, यत्र “वन्दे मातरम्” इत्यस्य घोषः मातृभूमेः चरणयोः पूर्णसमर्पणं बोधयति।

राष्ट्रीयचेतनायाः उदयः

१८९६ तमे कलकत्तास्थे कांग्रेस–अधिवेशने यदा पण्डित–रवीन्द्रनाथ–टागोर–महाशयेन प्रथमवारं एषः गीतः स्वररूपेण प्रस्तुतः, तदा सम्पूर्णं सभामण्डपं भावनाभिः अभिभूतं जातम्। ततः आरभ्य प्रत्येकस्य कांग्रेस–अधिवेशनस्य आरम्भः अस्य गीतस्य गायनेन एव प्रारभ्यते स्म। १९०५ तमे वर्षे यदा ब्रिटिशशासनं बंगालविभाजनस्य घोषणां कृतवान्, तदा एषः गीतः आन्दोलनस्य आत्मस्वरूपः अभवत्। सहस्रशः जनाः मार्गेषु “वन्दे मातरम्” इति घोषं कृत्वा स्वातन्त्र्यसंघर्षे एकत्रीभूताः। तस्मात् कालात् एषः गीतः केवलं भक्तिगीतं न, अपितु विद्रोहस्य आत्मगर्जनं जातम्।

स्वतन्त्रतासङ्ग्रामे भूमिका

१९०६ तमे कांग्रेस–अधिवेशने “वन्दे मातरम्” इत्यस्मै राष्ट्रगीतस्य आधिकारिकं स्थानं प्रदत्तम्। तदनन्तरं सर्वेषु राजनैतिक, सामाजिक, सांस्कृतिक आयोजनेषु एतत् गीतम् अनिवार्यम् अभवत्। नेताजी सुभाषचन्द्रबोसः, लालालाजपतरायः, बालगङ्गाधरतिलकः, महात्मागान्धीमहाशयः च अस्य गीतस्य माध्यमेन राष्ट्रभक्तेः भावं प्रसारितवन्तः।

महात्मागान्धीमहाशयः उक्तवान् — “वन्दे मातरम् भारतहृदयस्य पुकारः अस्ति, यस्य स्वरं कोऽपि निवारयितुं न शक्नोति।”भगतसिंहः, रामप्रसादबिस्मिलः, खुदीरामबोसः च यथा क्रान्तिकारिणः, ते सर्वे “वन्दे मातरम्” इत्यस्य उद्घोषेण एव फाँसीकाष्ठं समारूढाः। बंगालप्रदेशे तु “वन्दे मातरम्सम्प्रदायः” इत्यपि संस्थापितः, ये प्रभातफेरिषु एषं गीतं गायतः जनमानसे देशभक्तेः संचारं कुर्वन्ति स्म।

अङ्ग्रेज–शासनस्य प्रतिक्रिया

ब्रिटिश–राज्यं अस्य गीतस्य प्रभावात् भयभीतम् आसीत्। तेन अनेकवारं अस्य सार्वजनिक–गायनं निषिद्धं कृतम्। विद्यालयेषु, महाविद्यालयेषु च “वन्दे मातरम्” गायतः छात्राः दण्डिताः भवन्ति स्म। तथापि निषेधेन अस्य गीतस्य जनप्रियता न केवलं स्थगिता, अपितु अधिका वर्धिता। एतत् गीतं ब्रिटिशसाम्राज्यस्य विरोधे भारतीयएकतायाः प्रतीकः अभवत्।

स्वातन्त्र्योत्तरकाले महत्त्वम्

स्वातन्त्र्यप्राप्तेः अनन्तरं एषः गीतः विद्यालयेषु, सरकारी–आयोजनेषु, क्रीडा–समारोहेषु, संसदे च गायते स्म। एषः गीतः आजापि भारतस्य आत्मस्वरः अस्ति — जनभावनासु निहितः, संस्कृत्या, विविधतया, मातृभूमेः प्रति प्रेमे च गूढः।

“वन्दे मातरम्” अस्मान् पुनः पुनः स्मारयति यत् भारतस्य महानता तस्य विविधता, संस्कृतिः, समर्पणभावः च एव अस्ति। अद्य अस्माकं कर्तव्यं यत् नूतन–पीढीभ्यः अस्य गीतस्य अर्थः इतिहासं, महत्त्वं च अवगमयेम। यतः — यदा अस्माकं हृदये मातृभूमेः प्रति निष्ठा, अनुशासनं, त्यागः च प्रज्वलति, तदा भारतं पुनः जगतः अग्रगण्यं राष्ट्रं भवेत्। वन्दे मातरम्!

(लेखकः, राष्ट्रियस्वयंसेवकसंघस्य मध्‍ यक्षेत्रप्रमुखः अस्ति)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता