Enter your Email Address to subscribe to our newsletters

नवदेहली, १६ दिसम्बरमासः (हि.स.)। इण्डियनप्रीमियरलीग् (आईपीएल) २०२६ विक्रयणपूर्वं क्रीडाकानां सूच्यां पुनरपि परिवर्तनं कृतम्। सोमवासरे प्रकाशितेन अद्यतनसूचनेन यथोक्तं यत् स्वामीसंस्था-समितीनां अनुरोधेन नवदश (१९) अतिरिक्तक्रीडकाः विक्रयणसूच्यां समाविष्टाः कृताः सन्ति। अनेन सह अधुना क्रीडाकानां कुलसंख्या ३६९ इति अभवत्।
अस्याः नवीनतम-अद्यतनस्य सर्वाधिकं महत्त्वपूर्णं नाम बंगालराज्यस्य नायकः अभिमन्यु ईश्वरनः अस्ति, यः प्रथमवारमेव आईपीएल २०२६ विक्रयणमालोच्यां स्थानं प्राप्तवान्।
अस्मात् पूर्वं प्रतियोगितया नव (९) क्रीडकाः विक्रयणपुटे समाविष्टाः आसन्, येषु त्रिपुराराज्यस्य सर्वगुणसम्पन्नः मानसिंकरः मुरसिंहः, स्वास्तिकः चिकारा तथा दक्षिण-आफ्रिकादेशस्य इथन् बॉशः प्रमुखाः आसन्। किन्तु अल्पकालानन्तरं एते नामानि सूच्याः अपाकृतानि आसन्। अधुना नवीनतम-अद्यतनानन्तरं ते नव क्रीडकाः पुनः विक्रयण-सूच्यां समाविष्टाः कृताः सन्ति।
विक्रयणसूच्यां समाविष्टाः क्रीडकाः तथा तेषां आधारमूल्यम्
मानसिंकरः मुरसिंहः – ३० लक्ष-रूप्यकाणि
स्वास्तिकः चिकारा – ३० लक्ष-रूप्यकाणि
इथन् बॉशः – ७५ लक्षरूप्यकाणि
विरन्दीपः सिंहः – ३० लक्ष-रूप्यकाणि
चामा मिलिन्दः – ३० लक्ष-रूप्यकाणि
के.एल्. श्रीजितः – ३० लक्ष-रूप्यकाणि
राहुलः राजः नामला – ३० लक्ष-रूप्यकाणि
क्रिस् ग्रीनः – ७५ लक्ष-रूप्यकाणि
विराटः सिंहः – ३० लक्ष-रूप्यकाणि
अभिमन्यु ईश्वरनः – ३० लक्ष-रूप्यकाणि
त्रिपुरेशः सिंहः – ३० लक्ष-रूप्यकाणि
काइल् वेरेयेनः – १.२५ कोटि-रूप्यकाणि
ब्लेसिंग् मुजाराबानी – ७५ लक्ष-रूप्यकाणि
बेन सियर्स् – १.५० कोटि-रूप्यकाणि
राजेशः मोहंती – ३० लक्ष-रूप्यकाणि
स्वास्तिकः सामलः – ३० लक्ष-रूप्यकाणि
सरांशः जैनः – ३० लक्ष-रूप्यकाणि
सूरजः संगराजू – ३० लक्ष-रूप्यकाणि
तनमयः अग्रवालः – ३० लक्ष-रूप्यकाणि
अबूधाबीनगरे स्थिते एतिहाद् एरीनास्थले भविष्यति अस्याः विक्रयणस्य पूर्वं कृतम् एतत् अद्यतनं स्वामीसंस्थासमितीनां कृते विकल्पान् अधिकतया विस्तीर्णान् अकरोत्। अधुना सर्वेषां दृष्टिः अस्मिन् एव केन्द्रिता अस्ति यत् एतेषु नवीननामसु कं-कं दलं अधिकारं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani