कुणालदुदावतः कोरबा जनपदस्य एकविंशतितमः जिलाधिकारिरूपेण पदभारं गृहीतवान्
डीएफओ, अपर् कलेक्टरः च अन्याः अधिकारीणः अपि स्वागतं कृतवन्तः। कोरबा 19 दिसम्बरमासः (हि.स.)। कोरबा जनपदस्य १९तमः कलेक्टर इव २०१७ वर्षस्य भारतीयप्रशासनिकसेवाधिकारी कुणाल दुदावतः अद्य शुक्रवासरे औपचारिकरूपेण पदभारं ग्रहण कृतवान्। पदभारग्रहणसमये डीए
कुणाल दुदावत ने कोरबा जिले के 19वें कलेक्टर के रूप में किया पदभार ग्रहण


डीएफओ, अपर् कलेक्टरः च अन्याः अधिकारीणः अपि स्वागतं कृतवन्तः।

कोरबा 19 दिसम्बरमासः (हि.स.)। कोरबा जनपदस्य १९तमः कलेक्टर इव २०१७ वर्षस्य भारतीयप्रशासनिकसेवाधिकारी कुणाल दुदावतः अद्य शुक्रवासरे औपचारिकरूपेण पदभारं ग्रहण कृतवान्। पदभारग्रहणसमये डीएफओ कटघोरा कुमार निशान्तः, डीएफओ कोरबा प्रेमलता यादवः, जिला पंचायतस्य सीईओ दिनेश कुमार नागः, अपर् जनपदाधिकारी देवेंद्र पटेलः, एसडीएमः च अन्याः जनपदप्रशासनस्य अधिकारिणः उपस्थिताः।

नवपदस्थः जनपदाधिकारी कुणालदुदावतः पूर्वं छत्तीसगढ राज्ये कोंडागांव च दंतेवाडा जनपदयोः जनपदाधिकारी इव स्वीयं सेवां प्रदत्तवान्। वर्षे २०१५ तस्मै भारतीय-आरक्षकसेवा हेतुः चयनः जातः, एवं भारतीय वनसेवायामपि चयनः अभवत्। आईपीएस प्रशिक्षणकाले एव सः यूपीएससी परीक्षा मध्ये तृतीयं प्रयत्नं कृतवान्, ६६९ श्रेणिसहितं भारतीयप्रशासनिकसेवामध्ये चयनितः। कुणाल दुदावतः ११ दिसंबर २०१७ तमे IAS सेवां आरब्धवान्। तस्य क्षेत्रीय प्रशिक्षणं बिलासपुर जिलायां सहायकजनपदाधिकारी इव अभवत्। ततः सः बिलासपुर जिलायाः कोटा उपविभागे एसडीएम इव, महासमुंद जिलायाः सरायपाली उपविभागे एसडीएम इव पदस्थः अभवत्। अनन्तरं तस्य नियुक्तिः कोरिया जिला पंचायतस्य मुख्य कार्यपालक अधिकारी पदे जातः। ततः सः बिलासपुर नगरनिगमायुक्त इव, बिलासपुर स्मार्ट सिटी लिमिटेड प्रबंधसंचालक इव पदस्थः अभवत्। बिलासपुरात् अनन्तरं तस्य प्रथम जनपदाधिकारी पदस्थापना कोंडागांव जनपदे अभवत्, तत्पश्चात् सः दंतेवाडा जनपदे जनपदाधिकारी इव सेवां प्रदत्तवान्। तत्रात् स्थानान्तरेण सः अद्य कोरबा जनपदे जनपदाधिकारी इव कार्यभारं संभरतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता