Enter your Email Address to subscribe to our newsletters

पौड़ीगढ़वालः, 19 दिसंबरमासः (हि.स.)। जनपदवैधानिकसेवाप्राधिकरणेन अल्पसंख्यक-अधिकार-दिवस अवसरे वैधानिक-जागरूकता-शिविरं आयोजितं। मेथोडिस्ट्-चर्चे आयोजिते शिविरे प्रतिभागिभ्यः विविधा: जानकार्याः प्रदत्ताः। अस्मिन् शिविरे अल्पसंख्यकसमुदायस्य जनानां संवैधानिक-अधिकाराः, वैधानिक-अधिकार-ज्ञानम्, निशुल्क-वैधानिक-सहायता-योजना, विविध-सरकारी-कल्याणकारी-योजनाः, तथा जनपद-वैधानिक-सेवा-प्राधिकरणस्य प्रदत्ताः सेवाः इत्येतानि विषयाणि प्रतिपादितानि। शिविरे विशेषतः महिलाः, बालकाः, वरिष्ठ-नागरिकाः, तथा अन्य दुर्बल-वंचित-वर्गाः यथोचित अधिकाराः प्रकाशिताः। सर्वे वक्तारः वैधानिक-जागरूकतां सामाजिक-सशक्तिकरणस्य महत्त्वपूर्णं साधनम् इति उद्घोषयित्वा, आवश्यकतेव समये वैधानिक-सहायता ग्रहणाय प्रेरयन्ति स्म। कार्यक्रमे पादरी हरिश् कुमारः, डिप्टी-लीगल-डिफेन्स-काउन्सिल् महेश् बलूनी, असिस्टेंट-लीगल-एण्ड-डिफेन्स-काउन्सिल् विनोद् कुमारः इत्यादयः सम्मिलिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता