सेवानिवृत्त्या सह सम्मान समारोहे द्वौ हवलदार-आरक्षकौ सम्मानितौ
पश्चिमी सिंहभूम, 2 दिसंबरमासः (हि.स.)। पश्चिमसिंहभूम जनपदस्य चाइबासा पुलिस केंद्रे पुलिसमेंस असोसिएशन शाखया मंगलवारदिने आयोजिते विदायि सह सम्मानसमारोहे सेवानिवृत्तौ भवतः हवलदारः गुरुचरण सिरका रायसिंह सोय च पुलिसकुटुम्बस्य पक्षेण सम्मानितौ अभवताम्।
सेवानिवृत्त होने वाले हवलदार


पश्चिमी सिंहभूम, 2 दिसंबरमासः (हि.स.)।

पश्चिमसिंहभूम जनपदस्य चाइबासा पुलिस केंद्रे पुलिसमेंस असोसिएशन शाखया मंगलवारदिने आयोजिते विदायि सह सम्मानसमारोहे सेवानिवृत्तौ भवतः हवलदारः गुरुचरण सिरका रायसिंह सोय च पुलिसकुटुम्बस्य पक्षेण सम्मानितौ अभवताम्। अस्मिन् अवसरे पुलिसकेंद्र चाइबासा परिचारी संतोषकुमार प्रतीककुमार सुनीलकिस्पोट्ट सामिलिताः सर्वेषां शाखानां पदाधिकारी पुलिसमेंस असोसिएशनस्य प्रतिनिधयः पुलिसकर्मिणश्च उपस्थिताः आसन्।

समारोहस्य मध्ये उभाभ्यां सेवानिवृत्तहवलदाराभ्यां चाइबासा पुलिसकुटुम्बस्य पक्षेण उज्ज्वलभविष्यस्य सुखमयजीवनस्य च शुभकामनाः दत्ताः। कार्यक्रमस्य अध्यक्षता पुलिसमेंस असोसिएशन चाइबासा शाखाध्यक्षेन प्रदीप ओलिभर मिंजेन कृतम्। मंचस्य संचालनं मन्त्रिणा तारा चंदमहता कृतम् उपाध्यक्षः किशुन मुर्मू कोषाध्यक्षः सुरेशचंद्र मांझी च अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार