Enter your Email Address to subscribe to our newsletters

रांची, 25 दिसंबरमासः (हि.स.)। राज्यपालेन पूर्वप्रधानमंत्री अटल बिहारी वाजपेयी महोदयस्य शतवार्षिकी जयंती अवसरे श्रद्धांजलि अर्पिता।
गुरुवारे, राज्यपालः संतोषकुमारगंगवारमहोदयः लोकभवने स्थितदरबारसभागारे पूर्वप्रधानमंत्री अटल बिहारी वाजपेयी महोदयस्य चित्रे माल्यार्पणं कृत्वा श्रद्धांजलिं अर्पितवान्। राज्यपाल महोदयः उक्तवन्तः – “वाजपेयी महोदयस्य दूरदर्शी नेतृत्वम्, राष्ट्रहिते अटूट प्रतिबद्धता च भारतं वैश्विक मञ्चे नवीनं परिचयं दत्तवताम्। तेषां आदर्शाः विचाराश्च सर्वेषां कृते सदा प्रेरणास्रोताः भविष्यन्ति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता