राष्ट्रिय–पुजारी–परिषद् द्वारा रामगंगानदीघाटे रामगंगामैया महाआरती कृता, सामूहिकं हनुमानचालीसा पठिता च
गंगा तस्य सहायक नदीं प्रति हिंदूसमाजस्य प्रगाढआस्था, श्रद्धा, विश्वास च – श्यामकृष्णरस्तौगी
रामगंगा घाट पर महा आरती करते राष्ट्रीय पुजारी परिषद के पदाधिकारी।


मुरादाबादः, 4 दिसम्बरमासः (हि.स.)। राष्ट्रिय पुजारी परिषदस्य तत्वावधानं मार्गशीर्षपूर्णिमायाः पावनपर्वे गुरुवासरे रात्रौ सप्तवेदे कटघरस्थे रामगंगा नदी घाटे रामगंगा मय्या महाआर्तिं कृत्वा दीपदानं कृतम्। अनेन समायुक्ते सामूहिकं हनुमानचालीसा पठिता च।

अनेन अवसरं राष्ट्रिय पुजारी परिषदस्य संस्थापकः श्याम कृष्ण रस्तोगी उक्तवन् यत् गंगायाः सहायकनदीषु हिंदू समाजस्य प्रगाढ आस्था श्रद्धा च विश्वासः अस्ति। देशे सर्वत्र जनाः नदीतीरे कार्तिक पूर्णिमायाः अवसरं स्नानदानं च दीपदानं कृत्वा धर्मलाभं प्राप्नुवन्ति। अद्य एव दिनं भगवान् शिवशंकरः त्रिपुरासुरं वधयित्वा देवतानां भयमुक्तं कृतवान् यत्र देवता पृथिव्यां अवतिर्य दीपप्रज्वलनं कृतं च उत्सवः आयोजितमित्यतः कार्तिकपूर्णिमायाः अवसरं दीपदानं कृत्वा दीपदीपावलीं मन्यन्ते।

अनेन समायुक्ते महामंडलेश्वरः स्वामी संजय नंदन गिरी जी महाराजः, साध्वी राघवेंद्रदेवी जी महाराजः, महेन्द्रसिंह बब्बू, पंडित विनोद शर्मा, पुजारी महेन्द्र पंडित, पंडित मनमोहन शर्मा, पंडित विनीत शर्मा, पंडित सतीश खंडूरी, पंडित रमेश चंद शर्मा, श्याम शुक्ला, नितिन दुबे, राजेश त्रिपाठी, काव्य सौरव, पुजारी भारत, कैलाश भटनागर, कैलाश रस्तोगी, राकेश अत्रि, आराधना अग्रवाल, वंदना शर्मा, सुमन रूहेला, सुनीता रानी, शकुंतला शर्मा, कुसुम देवी आदि उपस्थिताः आसन्।

हिन्दुस्थान समाचार