महाराणाप्रतापशिक्षापरिषद् संस्थापकसप्ताहसमारोहः २०२५ : चित्रकलायोगासनगोरखवाणीप्रतियोगिताः सम्पन्नाः
गोरखपुरम् 5 दिसंबरमासः (हि.स. )। महाराणा-प्रताप-शिक्षा-परिषदः संस्थापक-सप्ताह-समारोहः २०२५ इत्यस्य अन्तर्गत आज चित्रकला-, योगासन-च गोरखवाणी-प्रतियोगिताः सम्पन्नाः। चित्रकला-प्रतियोगितायाः परिणामाः घोषयितुं परं प्रकाशिताः भविष्यन्ति, यदा च योगासनस्य
महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


महाराणा प्रताप शिक्षा परिषद् संस्थापक सप्ताह समारोह 2025 के अन्तर्गत आज चित्रकला प्रतियोगिता, योगासन प्रतियोगिता, गोरखवाणी प्रतियोगिता सम्पन्न हुई।


गोरखपुरम् 5 दिसंबरमासः (हि.स. )। महाराणा-प्रताप-शिक्षा-परिषदः संस्थापक-सप्ताह-समारोहः २०२५ इत्यस्य अन्तर्गत आज चित्रकला-, योगासन-च गोरखवाणी-प्रतियोगिताः सम्पन्नाः। चित्रकला-प्रतियोगितायाः परिणामाः घोषयितुं परं प्रकाशिताः भविष्यन्ति, यदा च योगासनस्य कनिष्ठ-वरिष्ठ-वर्गयोः, गोरखवाणी-प्रतियोगितायाः कनिष्ठ-वरिष्ठ-वर्गयोः तथा कबड्डी-प्रतियोगितायाः परिणामाः प्रकाशिताः सन्ति।

दिग्विजयनाथ-एल.टी.-प्रशिक्षण-महाविद्यालये गोरखपुरे आयोजिते गोरखवाणी-प्रतियोगितायाः कनिष्ठ-वर्गे प्रथमस्थानं आस्था (कक्षा ९), महाराणा-प्रताप- बालिका-इण्टर-कालेज्, सिविल-लाइन्स्, गोरखपुर; द्वितीयस्थानं अंकित-चौबे (कक्षा ९), श्रीगोरक्षनाथ-संस्कृत-उच्चतर-माध्यमिक-विद्यालयात् गोरखनाथ-गोरखपुर; तृतीयस्थानं प्रभात-दूबे (कक्षा ९), श्रीगोरक्षनाथ-संस्कृत-उच्चतर-माध्यमिक-विद्यालयात् गोरखनाथगोरखपुर—एतेभ्यः प्राप्तम्।

महाराणा-प्रताप-इण्टर-कालेजे, गोरखपुरे आयोजिते गोरखवाणी-प्रतियोगितायाः वरिष्ठ-वर्गे प्रथमस्थानम् आदित्य-पाण्डेय (कक्षा १२), श्रीगोरक्षनाथ-संस्कृत-उच्चतर-माध्यमिक-विद्यालयात्, गोरखनाथ-गोरखपुर; द्वितीयस्थानम् रौनक-कुमारी (कक्षा १२), महाराणा-प्रताप-बालिका-इण्टर-कालेज्, गोरखपुर; तृतीयस्थानम् तनु-चौहान (कक्षा ११), महाराणा-प्रताप-कन्या-इण्टर-कालेज्, रामदत्तपुर-गोरखपुर—एभ्यः प्राप्तम्।

प्रताप-आश्रम-गोलघर-गोरखपुरे आयोजितायां योगासन-प्रतियोगितायां कनिष्ठ-वर्गे प्रथमस्थानं शेरू-प्रजापति (कक्षा ८), स्व. किशोरीदेवी-उच्चतर-माध्यमिक-विद्यालयात् भिटौली, महराजगञ्ज; द्वितीयस्थानम् अनुष्का-पाण्डेय (कक्षा ५), राम-नरायण-लाल-गर्ल्स्-इण्टर-कालेज्, पुर्दिलपुर-गोरखपुर; तृतीयस्थानम् आँचल-चौधरी (कक्षा ५), राम-नरायण-लाल-गर्ल्स्-इण्टर-कालेज् पुर्दिलपुर-गोरखपुर—एतेभ्यः प्राप्तम्।

योगासन-प्रतियोगितायाः वरिष्ठ-वर्गे प्रथमस्थानम् अभिनव-मौर्य (कक्षा ११), महाराणा-प्रताप-इण्टर-कालेज् सिविल-लाइन्स् गोरखपुर; द्वितीयस्थानम् अंकित-चौबे (पूर्व-मध्यमा-प्रथम), श्रीगोरक्षनाथ-संस्कृत-विद्यापीठ-स्नातकोत्तर-महाविद्यालयात्, गोरखनाथ-गोरखपुर; तृतीयस्थानम् आदित्य-त्रिपाठी (कक्षा ९), जी.एन.-नेशनल्-पब्लिक-स्कूले, गोरखनाथ-गोरखपुर—एतेभ्यः प्राप्तम्। महाराणाप्रतापबालिकाइण्टर-कालेजे सिविल-लाइन्स् गोरखपुरे आयोजितायां कबड्डी-प्रतियोगितायां बालिकाकनिष्ठवर्गे दिग्विजयनाथइण्टरमीडिएट्-कालेज्, चौक-बाजार, महराजगञ्ज विजेता जाता, महाराणा-प्रताप-बालिका-इण्टर-कालेज् सिविल-लाइन्स् गोरखपुर उपविजेता जाता, संस्थागत्-बैजयन्ती च दिग्विजयनाथ-इण्टरमीडिएट्-कालेज्, चौक-बाजार-महराजगञ्जाय प्रदत्ता।

कबड्डी-प्रतियोगितायाः बालिका-वरिष्ठ-वर्गे महायोगी-गोरखनाथ-विश्वविद्यालयस्य आरोग्यधाम-स्थलं बालापार-गोरखपुर विजेता जाता, महाराणाप्रतापमहिलामहाविद्यालयः स्नातकोत्तरमहाविद्यालयः, रामदत्तपुरगोरखपुर उपविजेता जाता, संस्थागत्-बैजयन्ती च महायोगीगोरखनाथविश्वविद्यालयस्य आरोग्यधामस्थलाय प्रदत्ता।

महाराणा-प्रताप-पालिटेक्निके गोरखनाथ-गोरखपुरे आयोजितायां कबड्डी-प्रतियोगितायां बालक-कनिष्ठ-वर्गे महाराणा-प्रताप-इण्टर-कालेज् गोरखपुर विजेता जातः, दिग्विजयनाथ-इण्टर-कालेज् चौक-बाजार-महराजगञ्ज उपविजेता जातः, संस्थागत्-बैजयन्ती च महाराणा-प्रताप-इण्टर-कालेज् गोरखपुराय प्रदत्ता। कबड्डी-प्रतियोगितायाः बालकवरिष्ठवर्गे महन्तअवेद्यनाथराजकीय-महाविद्यालयः जंगलकौडियागोरखपुर विजेता जातः, दिग्विजयनाथ-स्नातकोत्तर-महाविद्यालयः गोरखपुर उपविजेता जातः, संस्थागत्-बैजयन्ती च महन्त-अवेद्यनाथ-राजकीय-महाविद्यालयाय प्रदत्ता। एतत् सर्वं विवरणं महाराणाप्रतापशिक्षापरिषदः संस्थापकसप्ताहसमारोहम् संचालनसमितेः सदस्येन डॉ. नितीश-शुक्लेन प्रदत्तम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता