26तमा जोधपुर पोलो शृंखला 2025 बुधवासरतः : देश विदेशयोः दलानि अगृह्णन् भागम्
जोधपुरम्, 9 दिसम्बरमासः (हि.स.)। षड्विंशतितमी जोधपुरपोलोशृंखला द्विसहस्रपञ्चविंशतितमे वर्षे जोधपुरपीली एवम् इक्विस्टेरियनइन्स्टिट्यूटस्य आश्रये दशमे डिसेम्बरमासे आरभ्य सप्तदशे जनवरीमासे यावत् महाराजगजसिंहस्पोर्ट्सफाउण्डेशनपोलोग्राउण्डे आयोजितं भविष
jodhpur


जोधपुरम्, 9 दिसम्बरमासः (हि.स.)। षड्विंशतितमी जोधपुरपोलोशृंखला द्विसहस्रपञ्चविंशतितमे वर्षे जोधपुरपीली एवम् इक्विस्टेरियनइन्स्टिट्यूटस्य आश्रये दशमे डिसेम्बरमासे आरभ्य सप्तदशे जनवरीमासे यावत् महाराजगजसिंहस्पोर्ट्सफाउण्डेशनपोलोग्राउण्डे आयोजितं भविष्यति। आयोजनं पूर्वनरेशस्य गजसिंहस्य मुख्यसंरक्षणे भविष्यति। दशमे दिने मध्याह्ने त्रिसमये जोधपुरपोलोस्य शुभारम्भः भविष्यति। एतत् पोलोसीजनं युवराजशिवराजसिंहस्य पञ्चाशततमजन्मोत्सवानुसंधानेन आयोजितम् अस्ति।

जोधपुरपीली एवम् इक्विस्टेरियनइन्स्टिट्यूटस्य मानदसचिवेन इन्द्रजीतसिंहेन नाथावतेन उक्तं यत् षड्विंशतितमे पोलोसीजने द्विसहस्रपञ्चविंशतितमे वर्षे पञ्च टूर्नामेण्टाः दश च दिवसमात्रप्रदर्शनखेलाः भविष्यन्ति। पोलोसीजने पञ्च टूर्नामेण्टाः भवन्ति। तेषु बुधवारे दशमे डिसेम्बरे आरभ्य त्रयोदशं डिसेम्बरयावत् लोजोष्ठ गोल टूर्नामेण्टः, चतुर्दशं यावत् सप्तदशं डिसेम्बरं उम्मेदभवनपैलेसकप चतुर्गोल, एच एच महाराजाः ऑफ् जोधपुरकप अष्टगोल द्वाविंशे डिसेम्बरे आरभ्य अष्टाविंशं डिसेम्बरयावत्, राजपूतानाच सेन्ट्रलइण्डियाकप अष्टगोल चतुर्थे जनवरीदिने आरभ्य एकादशं जनवरीयावत् द्विसहस्रषट्षष्टितमे वर्षे, तथा द्वादशे जनवरीदिने आरभ्य सप्तदशं जनवरीयावत् महाराजाः ऑफ् जोधपुरगोल्डनजुबलीकप अष्टगोल भविष्यति।

इन्द्रजीतसिंहेन नाथावतेन एव उक्तं यत् सीजने दश प्रदर्शनखेलाः भविष्यन्ति। तेषु गुरुवारे अष्टादशे डिसेम्बरे ब्रिटिशपोलोडे, एकविंशे डिसेम्बरे इण्डियनेयरफोर्सलौंगेवालापोलोकप, पञ्चविंशे डिसेम्बरे भंवरबाईजीलालवारराजेपोलोकप, अष्टाविंशे डिसेम्बरे लेडीजइन्टरनेशनलपोलोकपस्य प्रदर्शनखेलः, एकोनत्रिंशे डिसेम्बरे महाराजसर्दारसिंहमेमोरियलकप, पंचमे जनवरीदिने इण्डियननेवीएड्मिरल्पोलोकप, षष्ठे जनवरीदिने आर्मीकमाण्डर्सकप, सप्तमे जनवरीदिने मेजरवाकुरसर्दारसिंहजसोलमेमोरियलकप, अबूसियरकप च चतुर्दशे जनवरीदिने आयोजिताः भविष्यन्ति। सर्वे खेळाः मध्याह्ने त्रिसमये भविष्यन्ति।

देशस्य विश्रुताः खिलाडयः आगमिष्यन्ति। चतुर्हैण्डीकैपः महाराजजयपुरसवाईपद्मनामसिंहः, सैय्यदशम्सेरअलिः, सिमरनसिंहशेरगिलः, सिद्धान्तशर्मा, द्वैहेण्डीकैपः अष्टैकावेलरीस्थलेफ्टिनेन्ट्कर्नल्विशालचौहानः, ध्रुवपालगोदारः, सैय्यद्बशीरेऽलिः, अंगदकलानः, सैय्यदहूरअलिः, कुलदीपसिंहः, एकहेण्डीकैपः मेजरमृत्युञ्जयसिंहः, अशोकचान्दना पूर्वराजस्थानखेलमन्त्री, शून्यहेण्डीकैपः विक्रमादित्यसिंहबरकाना इण्डियननेवीस्थापि ए पी सिंहश्च।

विदेशीयखिलाडयः अपि सहभागी भविष्यन्ति — इङ्ग्ल्याण्डात् चतुर्हैण्डीकैपः डेनियलोटामेण्डी, दक्षिणाफ्रिकात् चतुर्हैण्डीकैपः लास्वाट्सन्, इङ्ग्ल्याण्डात् चतुर्हैण्डीकैपः जोहान्दुभेजः, अर्जेन्टीनाम् देशात् त्रिहैण्डीकैपः गुन्जालीपैजोनः च। तेषां अतिरिक्तं जोधपुरस्य पोलोखिलाडयः धनञ्जयसिंहः, योगेश्वरसिंहः, हेमेन्द्रसिंहः, निखिलेन्द्रसिंहः, अंकुरमिश्रः, विश्वराजसिंहभाटी, पराक्रमसिंहआऊवा, देव्रतसिंहझालामण्ड, नीतिन्भटेरः, पेप्सिंहः च सीजने खेलिष्यन्ति। मेयोकोलाजअजमेरस्य युवाखिलाडयः शिवांशसिंहशक्तावत लक्ष्यराजसिंहराजावतश्च उपस्थितौ भविष्यतः। पोलोसीजने उदयकलानः निकोलस्स्क्रोटीचिनी अर्जेन्टीना देशजातौ अम्पायरौ भविष्यतः।

हिन्दुस्थान समाचार