सूरजपुर जिलायाः 75 ग्राम पंचायतानि “बाल विवाह मुक्ताः”
महिला एवं बाल विकास मंत्री लक्ष्मी राजवाड़े के मार्गदर्शन में छत्तीसगढ़ की बड़ी उपलब्धि
सूरजपुर जिले की 75 ग्राम पंचायतें हुईं “बाल विवाह मुक्त”


सूरजपुर जिले की 75 ग्राम पंचायतें हुईं “बाल विवाह मुक्त”


सूरजपुर जिले की 75 ग्राम पंचायतें हुईं “बाल विवाह मुक्त”


रायपुरम्, 19 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना सहपञ्चसप्ततितमे जन्मदिने छत्तीसगढराज्येन सामाजिकसुधारदिशि ऐतिहासिकी सिद्धिः साधिता। सूरजपुरजिलायाः पञ्चसप्ततिः ग्रामपञ्चायतीः “बालविवाहमुक्तग्रामपञ्चायतीः” इति घोषिता:। गतद्विवार्षिके एतेषु पञ्चायतीषु बालविवाहस्य कश्चन अपि प्रकरणं न दृश्यते इति आधाररूपेण एषा मान्यता दत्ता।

अस्याः सिद्धेः पृष्ठे राज्यस्य महिला-बालविकासमन्त्रिणी लक्ष्मी राजवाडे इत्यस्याः निरन्तरा पहलः, सक्रियमार्गदर्शनं नेतृत्वं च निर्णायकम् अभवत्। तस्याः नेतृत्वे विभागेन ग्रामे ग्रामे जागरूकताअभियानं प्रवर्तितम्, आङ्गनवाडीकार्यकर्तृणां पञ्चायतप्रतिनिधीनां च सक्रियता कृताः, समुदायस्य च सहभागिता सुनिश्चितं कृतम्।

राजवाडे उवाच—“सूरजपुरजिलस्य एषा पहलः केवलं छत्तीसगढस्य न, अपितु समग्रस्य राष्ट्रस्य प्रेरणास्वरूपा भविष्यति। प्रधानमन्त्रिणः अमृतमहोत्सववर्षे एषा सिद्धिः समाजे सकारात्मकपरिवर्तनदिशि सशक्तसन्देशं ददाति” इति।

जिलाप्रशासनम् अपि अस्याः पहलायाः सफलतायाम् महिला-बालविकासविभागस्य, आङ्गनवाडीकार्यकर्तृणाम्, ग्रामपञ्चायतप्रतिनिधीनाम्, स्थानीयसमुदायस्य च संयुक्तभूमिकाम् प्रशंसत्। सर्वेषां सामूहिकप्रयासेन एतत् सुनिश्चितं जातम् यत् शिक्षा-जागरूकते प्राधान्यं दत्तम्, कश्चन अपि बालविवाहः न जातः।

गौरवकथं यत् मुख्यमंत्री विष्णुदेवसायस्य नेतृत्वे 10 मार्च 2024 तमे दिने “बालविवाहमुक्तछत्तीसगढाभियानम्” आरब्धम्। एषः अभियानः युनिसेफस्य सहयोगेन, मन्त्री लक्ष्मी राजवाडे इत्यस्याः मार्गदर्शनेन च प्रवर्तते। राज्यसरकारा बालविवाहउन्मूलनं सर्वाेच्चप्राथमिकत्वेषु स्थापयति, विभागः निरन्तरं जनजागरूकतां, निग्रहम्, सामाजिकसहभागितां च सुदृढयति।

सूरजपुरस्य अस्याः सफलतायाः प्रेरणया अधुना छत्तीसगढस्य अन्येषु जिलेषु अपि पञ्चायताः, नगरीयनिकायाः च “बालविवाहमुक्ताः” इति घोषयितुं प्रक्रिया प्रारब्धा। येषु जनपदेषु गतद्विवार्षिके बालविवाहस्य कश्चन अपि प्रकरणं न दृश्यते, तेषु शीघ्रमेव प्रमाणपत्राणि प्रदास्यन्ति।

---------------

हिन्दुस्थान समाचार