यासीन मलिकस्य कथनैः भाजपापक्षः प्रहारः, अमित मालवीयः यूपीएसर्वकारस्य नीतीः प्रति उत्थापितवान् प्रश्नम्
कोलकाता, 19 सितंबरमासः (हि.स.)।जम्मू-कश्मीर-लिबरेशन-फ्रन्ट् (जेकेएलएफ्) इत्यस्य आतङ्कवादी यासीन् मलिकेन दिल्ल्याः उच्चन्यायालये अतिकालं दत्ते हलफनाम्नि कृतः दावा अनन्तरं भारतीयजनतापक्षेण (भाजपा) काँग्रसेः नेतृत्वे स्थितस्य तत्कालीनस्य संयुक्तप्रगतिशी
यासिन


कोलकाता, 19 सितंबरमासः (हि.स.)।जम्मू-कश्मीर-लिबरेशन-फ्रन्ट् (जेकेएलएफ्) इत्यस्य आतङ्कवादी यासीन् मलिकेन दिल्ल्याः उच्चन्यायालये अतिकालं दत्ते हलफनाम्नि कृतः दावा अनन्तरं भारतीयजनतापक्षेण (भाजपा) काँग्रसेः नेतृत्वे स्थितस्य तत्कालीनस्य संयुक्तप्रगतिशीलगठबन्धनस्य (यूपीए) सरकारस्य नीतिषु प्रश्नाः उद्धारिताः।भाजपायाः सूचना-प्रौद्योगिकी-प्रकोष्ठस्य प्रमुखः पश्चिमबङ्गस्य सहप्रभारी च अमित् मालवीय इत्यनेन ट्वीट् कृतं यत् — “यासीन् मलिकः कुख्यातः आतङ्कवादी अस्ति, यस्मिन् भारतीयवायुसैनायाः सैनिकान् गोलीकृत्वा हतवन्तः। एषः अपराधः राष्ट्रविरुद्धं युध्दं प्रारभ्य कृतः इव दृश्यते। एतेषां आतङ्कवादिनां कोऽपि प्रकारः क्षमणीयः नास्ति।सः अपि प्रश्नं कृतवान् यत् — “यदि यासीन् मलिकस्य एषः दावा सत्यः भवति चेत्, तर्हि यूपीए-सरकारस्य राष्ट्रियसुरक्षां प्रति तथा गोपनीय-कूटनीतिं प्रति गम्भीराः प्रश्नाः उद्भवन्ति। काँग्रसेन अवश्यमेव स्पष्टीकर्तव्यम् यत् कस्मात् आधारात् कुख्यातेन आतङ्कवादिना सह एवम् प्रकारेण वार्ता कृता, ततः च प्रधानमन्त्रिणा स्वयं धन्यवादः अपि दत्तः।”

मालवीयेन कठोररूपेण उक्तम् यत् — “काँग्रेसराज्ये प्रधानमन्त्रिस्तरेण अपि आतङ्कवादिनः प्रति कृतज्ञता प्रकटिता आसीत्।स्मरणीयं यत् — जम्मू-कश्मीर-लिबरेशन-फ्रन्ट् (जेकेएलएफ्) इत्यस्य आतङ्कवादी यासीन् मलिकः, यः आतङ्क-निधिपोषण-मामले आजीवन-कारागार-दण्डं भुङ्क्ते, सः अद्यतनकाले दिल्ल्याः उच्चन्यायालये दत्ते हलफनाम्नि एषः दावा कृतवान् यत्—वर्षे 2006 तस्मिन् पाकिस्ताने लष्कर-ए-तैयबा-स्थापकः 26/11 मुम्बई-आतङ्कप्रहारस्य सूत्रधारः च हाफिज् सईदेन सह तस्य भेट् तत्कालीन-भारतीय-गोपनीय-संस्थाभिः निर्दिष्टा आसीत्। ततः परं तत्कालीन-प्रधानमन्त्री डॉ. मनमोहनसिंहेन तस्मै धन्यवादः अपि दत्तः।

-------------

हिन्दुस्थान समाचार