Enter your Email Address to subscribe to our newsletters
रायपुरम्, 19 सितंबरमासः (हि.स.)। छत्तीसगढ़राज्यस्य दुर्गजिलायाः ग्रामपञ्चायतेः बोरिंदा इत्यस्मिन् निर्मितम् अमृतसरोवरम् अद्य केवलं जलसंरक्षणस्य साधनं नास्ति, अपि तु ग्रामिणीणां महिलासु सशक्त-आजीविकायाः केन्द्रम् अपि जातम्। अस्य सरोवरेण शीतल-स्वास्थ्य-समूहस्य 12 महिला-सदस्या: सङ्गठिताः मीनपालनेन स्वजीवनव्यवस्थां सञ्चालयन्ति।
मनरेगा-योजनायाः अन्तर्गतं निर्मितः अस्य अमृतसरोवरः ग्रामिणां आर्थिक-स्वावलम्बित्वाय सफलं उदाहरणं ददाति। तालाबे अद्य पर्यन्तं एकलक्षात् अधिकं मीन-बीजं सञ्चितम् अस्ति, तथा नियमितं सम्यक् आहारः, फीड् च बीजस्य व्यवस्था च क्रियते, यतः उत्पादनं वर्धेत मीनानां स्वास्थ्यं च सुरक्षितं भवेत।
शीतल-स्वास्थ्य-समूहस्य महिलास्वयम् उक्तवन्तः यत् एषः प्रयासः तान् नियमित-आयस्य सम्भावनायाः दर्शनं दत्तम्। तेषां योजना एषां क्रियावलीं व्यवसायिक-स्तरेण संवर्धयितुं अस्ति, यतः भविष्ये अधिक लाभः प्राप्यते।
मुख्यकार्यपालकः अधिकारी बजरंग दुबे अस्य प्रयासस्य स्तुतिं कृत्वा उक्तवान् यत् अमृतसरोवरः केवलं जल-संरक्षणस्य साधनं नास्ति, अपि तु महिला-सशक्तिकरणस्य आजीविकासंवर्धनस्य च शक्तिमन्तः स्रोतः भवितुं शक्नोति। बोरिंदा-स्त्रियः प्रमाणितवन्तः यदि उचित-साधनं समर्थनं च स्यात्, तर्हि ग्रामिणि-क्षेत्रे स्व-रोजगारस्य अपारः अवसरः अस्ति।
तडागस्य किनारे 10–15 एकर क्षेत्रे कृषकाः सिंचन-सुविधायाः लाभं गृह्णन्ति, यतः खरीफ्-रबी-उभयोः फसलोत्पादनं वृद्धिं प्राप्तम्। तालाबे 10,000 घनमीटर् जलस्य भण्डारणं सम्भवम्। अतिरिक्तं तालाबस्य किनारे आम्, वट्, पीपल्, नीमः, बादाम्, अशोकादीनि च 60 समीप-पौधा: रोपितानि, यतः हरितता वर्धितं पर्यावरणं च लाभितम्।
जिलायाः कुल 123 अमृतसरोवराः निर्मिताः, तेषु 65 सरोवराणि महिलाभ्यः आजीविकाक्रियायाः प्रारम्भः जातः। प्रतिसमूहे लगभग 10 महिलाः सक्रियाः, यतः कुलं 650 महिलाः एषां सरोवराणां मीनपालनेन लाभं प्राप्नुवन्ति। तालाबे मीनसुखाय चबूतरे निर्मिताः, यतः मीनस्य संसाधनं विपणनं च सुगमं जातम्।
ग्रामवासिनां मीनपालनात् न केवलं स्थानीयजनानां निर्जीविकःसञ्जातः, अपि तु ग्रामपञ्चायतेः आयः च वृद्धिं प्राप्नोति। एषा पहलः ग्रामस्य निर्जीविका-युवकानां कृते सकारात्मकं उदाहरणं जातम्।
---------------
हिन्दुस्थान समाचार