धर्मांतरणस्य वर्धमाना समस्या
लालजीजायसवालः भारतदेशः बहुधार्मिकः बहुसांस्कृतिकश्च राष्ट्रः अस्ति, यत्र धर्मस्वातन्त्र्यं संविधानदत्तं सुनिश्चितं च अस्ति। किन्तु अद्यतनकाले धर्मपरिवर्तनसंबद्धाः घटनाः विवादाः च वृद्धिं गतवन्तः, येन एषः विषयः पुनः चर्चायां प्रविष्टः। अस्मिन् काले
लालजी जायसवाल


लालजीजायसवालः

भारतदेशः बहुधार्मिकः बहुसांस्कृतिकश्च राष्ट्रः अस्ति, यत्र धर्मस्वातन्त्र्यं संविधानदत्तं सुनिश्चितं च अस्ति। किन्तु अद्यतनकाले धर्मपरिवर्तनसंबद्धाः घटनाः विवादाः च वृद्धिं गतवन्तः, येन एषः विषयः पुनः चर्चायां प्रविष्टः। अस्मिन् काले कतिपय उदाहरणानि दृष्टानि, यत्र जनाः स्वधर्मं गोपयित्वा अथवा मिथ्याप्रकारेण अन्यधर्मीयैः सह विवाहं कुर्वन्ति, विवाहानन्तरं च तान् जबरदस्तीया स्वधर्मे परिवर्तयितुं प्रवर्तन्ते।

अद्यतनदिनेषु राजस्थानविधानसभायां राजस्थानविधिविरुद्ध धर्मसंपरिवर्तनप्रतिषेधविधेयक-2025 स्वीकृतम्। अवैधं धर्मपरिवर्तनं निरोद्धुं विधानसभया द्वितीयवारं अनुमोदनं दत्तम्। वर्तमानविधेयके जबरदस्ती-प्रलोभनादिना धर्मपरिवर्तनं कुर्वन्तीनां संस्थानां अवैधसम्पत्तयः बुल्डोजरयन्त्रेण ध्वंसनीया इत्यपि प्रावधानं कृतम्। राजस्थानराज्ये यः कश्चन अन्यधर्मे विवाहं कर्तुं वा अन्येन कारणेन धर्मपरिवर्तनं कर्तुं इच्छति, सः 90 दिवसपूर्वं जिलाधिकारीं प्रति सूचना दत्वा स्वेच्छया धर्मपरिवर्तनघोषणापत्रं दातव्यः। तन्न कृत्वा यदि धर्मपरिवर्तनं भवति, तर्हि तदेव जबरदस्तीया जातम् इति मत्वा राजस्थानविधिविरुद्धधर्मसंपरिवर्तनप्रतिषेधविधेयक-2025 अन्तर्गतं वैधानिकक्रिया भविष्यति। अस्य विधेयकस्य आधारेण निर्मीयमानः नियमः सर्वेषां धर्माणां विषये समरूपेण प्रवर्तिष्यते, किन्तु स्वधर्मे पुनरागमनं धर्मपरिवर्तनं न मन्यते।

यद्यपि संविधानम् अस्मभ्यं कस्यापि धर्मस्य पालनाधिकारं दत्तम्। यद्यपि स्वेच्छया कृतं धर्मपरिवर्तनं वैधानिकतया दोषयुक्तं न भवति। तथापि परीक्षणं कर्तव्यम्— किमर्थं धर्मपरिवर्तनं स्वेच्छया एव जातं वा? किम् एतादृशाः घटनाः लोभेन प्रेरिताः न वा? यतः लोभ-भय-अपमाननादिभिः क्रियमानः धर्मपरिवर्तनः अपराधवर्गे गण्यते। अतः अस्मिन् विषयेस्मिन् राजनीति परित्यज्य कठोराः उपायाः अपेक्ष्यन्ते। विशेषतया दृष्टव्यं यत् केन्द्रीयस्तरे देशे मतपरिवर्तनविषये कश्चन नियमः नास्ति। यद्यपि अतीते अस्य निर्माणार्थं प्रयत्नः जातः, सः निष्फलः अभवत्। अधुना तु अनेकेषु राज्येषु मतपरिवर्तननिरोधकनियमाः प्रवर्तन्ते। परन्तु उचितं भवेत् यदि देशव्यापीः एकः केन्द्रीयः नियमः अस्य विषयस्य सम्बन्धे भवेत्।

मतपरिवर्तनं च विदेशीधनसहाय्यम्— पंजाबराज्यादिषु कार्यरतारः संस्थाः तत्र प्रवर्तमानं मतपरिवर्तनं प्रति चिन्ता व्यक्तवन्तः। अस्य कारणेन सामाजिकविघटनं जातम्। तत्र नशाद्रव्यव्यसनात् युवासमाजे गम्भीराः परिणामाः दृश्यन्ते। अस्मिन् विषये गम्भीरा चिन्ता व्यक्ता। पीडितजनानां साहाय्यार्थं शासन-आरक्षकसंघटनैः सह समन्वयेन कार्यं प्रवर्तते।

डॉ. अम्बेड्करमहाशयः उक्तवान् यत् लोभेन कृतं धर्मपरिवर्तनं नीतिविरुद्धम्। महात्मा गाँधी महाशयः मन्यते स्म यत् “मतपरिवर्तनं राष्ट्रपरिवर्तनमेव।” न्यायालयोऽपि मन्यते यत् एषः राष्ट्राय हानिकरः। अतोऽस्मात् कारणात् उच्चत्तमन्यायालयेन समयसमये केन्द्रसरकारं प्रति अस्य विषयस्य सम्बन्धे नियमप्रणयनं प्रति आज्ञापितम्, किन्तु अद्यापि प्रभावीः उपायाः न कृताः। अद्यतनसमये उच्चत्तमन्यायालये अश्वनी-उपाध्यायनाम्नः याचिकायां श्रव्यमाणायां पीठिकायां अपि एषः मुद्दः उपस्थितः— नियमाभावः, आर्थिकतया दुर्बलानां नागरिकानां अनैतिकप्रकारेण धर्मपरिवर्तनं च इत्यादयः विषयाः चर्चायां प्रविष्टाः।

विदितं भवतु यत् विदेशीधनसहाय्येन महिलाः बालकाः च धर्मपरिवर्तनस्य अधिकं शिकाराः भवन्ति। अतः राष्ट्रीयस्तरे प्रभावीः नियमः निर्मीयेत इति अपेक्षा। यतो हि पाकिस्तान-नेपाल-म्यान्मार-श्रीलङ्का-भूटानदेशेषु अस्य विषये नियमः प्रवर्तते। तथापि अस्मिन् विषये सरकारस्य अग्रे न गन्तुं प्रवृत्तिः न दृश्यते— एषः विषयः न ज्ञायते। अस्य कारणेषु मतपेटिकानिर्भरराजनीतिः अपि अस्ति, या धर्मनिरपेक्षताया नाम्ना दीर्घकालं यावत् अस्य विरोधं कुर्वन्ती आगता। एषः विरोधः राष्ट्राय शोभनः न। निर्बलान् असहायान् च प्रलोभ्य धर्मपरिवर्तनं कर्तुं कठोरनियमाभावे सामान्यं जातम्। अनेकेषु राज्येषु स्वस्तरे नियमानि निर्मितानि, किन्तु राष्ट्रीयस्तरे कठोरः नियमः आवश्यकः। यत्र संपूर्णपरीक्षणानन्तरं एव धर्मपरिवर्तनाय जिलाप्रशासनस्य अनुमोदनं भवेत्।

यदि देशे धर्मपरिवर्तननिरोधकः कठोरः नियमः अभविष्यत्, तर्हि देशस्य सर्वेषु प्रदेशेषु बलात् जातानां धर्मपरिवर्तनसम्बद्धाः वार्ताः न आगच्छेयुः। एषा वस्तु सत्यं यत् कतिपयेषु राज्येषु अस्य निरोधनार्थं विधेयकानि पारितानि, नियमाश्च निर्मिताः, तथापि केवलं नियमनिर्माणं पर्याप्तं न। निर्मितस्य नियमस्य कठोरपालनं अपि तावत् एव आवश्यकम्।

कस्यचित् इच्छाविरुद्धं तं अन्यं धर्मं स्वीकर्तुं बाधयितुं गम्भीरः अपराधः। आदिवासीबहुलप्रदेशेषु जनाः प्रलोभ्य बलात् धर्मपरिवर्तनं कृतवन्तः भवन्ति। न ज्ञायते कतिपयजनाः एतादृशेषु बलात् धर्मपरिवर्तनघटनासु हताः। एतेषां वार्तानां प्रकाशने देशे माध्यमस्य (मीडिया) महत्त्वपूर्णा भूमिका अस्ति।

**राज्यानां पहलः**— अनेके राज्याः धर्मपरिवर्तनविरुद्धं कठोरान् नियमाः निर्मितवन्तः। तथापि धर्मपरिवर्तननिरोधः सम्पूर्णतया न जातः। धर्मपरिवर्तनविषये प्रथमं ओडिशाराज्येन एव नियमः निर्मितः। ओडिशायां 1967 तमे वर्षे धर्मपरिवर्तनविरोधीः नियमः प्रवृत्तः। तदनन्तरं 1968 तमे वर्षे मध्यप्रदेशः द्वितीयं राज्यं जातम्। अरुणाचलप्रदेशे 1978 तमे वर्षे नियमः अभवत्। गुजरातराज्ये 2003 तमे वर्षे नियमः प्रवर्तितः। कालस्य आवश्यकता अनुसारं 2021 अप्रैलमासे प्राचीननियमः परिष्कृतः। एतदन्येषु— छत्तीसगढ, हिमाचलप्रदेश, उत्तराखण्ड, कर्नाटकादिषु अपि नियमानि निर्मितानि। झारखण्डराज्ये 2017 तमे वर्षे नियमः जातः।

सर्वेषां राज्यीयनियमानां सामान्यबिन्दुः एषः— यत् बलात् धर्मपरिवर्तनाय दृढः दण्डः प्रावधानं कृतम्। झारखण्ड-गुजरात-छत्तीसगढादिषु कतिपयेषु राज्येषु धर्मपरिवर्तनाय जिलाधिकारीं प्रति सूचना अनिवार्या।

विशेषतया द्रष्टव्यम्— यत्र राज्यीयनियमानि निर्मितानि, तानि बलात् धर्मपरिवर्तनविषये क्रियावलीं प्रावर्तयन्ति। स्थानीयजनानां मतं तु अस्ति यत् कतिपयजनाः धर्मपरिवर्तनार्थं मिशनरूपेण आगत्य क्षेत्रेषु केन्द्राणि स्थाप्य धर्मप्रचारं कुर्वन्ति। ते जनान् प्रलोभ्य धर्मपरिवर्तनाय दबावं निर्मायन्ते।

भारतस्य विविधतायुक्ते राष्ट्रे मतपरिवर्तनस्य विषयः अति संवेदनशीलः अस्ति। अतः अस्मिन् विषये संतुलिता दूरदर्शिनी च नीति अपेक्ष्यते।

(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता