बिहारविधानसभानिर्वाचनम् : दीपंकर भट्टाचार्यः कांग्रेसपक्षाय दत्तं गतपराजयात् स्वीकर्तुं ज्ञानम्
कोलकाता, 19 सितंबरमासः (हि.स.)।बिहारविधानसभाचुनावपूर्वं महागठबन्धने आसनविभाजनविषये खींचतानं प्रवर्तते स्म। एतस्मिन्नन्तरे वामदलस्य भारतीयकम्युनिस्टपक्षस्य (माले) महासचिवः दीपाङ्करभट्टाचार्यः कांग्रेसपक्षं प्रति गतपराजयात् पाठं गृह्णीतुं उपदेशं दत्तवा
दीपांकर भट्टाचार्य


कोलकाता, 19 सितंबरमासः (हि.स.)।बिहारविधानसभाचुनावपूर्वं महागठबन्धने आसनविभाजनविषये खींचतानं प्रवर्तते स्म। एतस्मिन्नन्तरे वामदलस्य भारतीयकम्युनिस्टपक्षस्य (माले) महासचिवः दीपाङ्करभट्टाचार्यः कांग्रेसपक्षं प्रति गतपराजयात् पाठं गृह्णीतुं उपदेशं दत्तवान्।कोलकाता-नगर्यां शुक्रवासरे माध्यमैः सह संवादे सः उक्तवान् यत् कांग्रेसपक्षेन अद्य यथार्थवादीभावः स्वीकरणीयः, 2020 इव भूलिः पुनरावृत्त्या न करणीयः। सः राजदं प्रति अपि निवेदनं कृतवान् यत् लघुसहयोगिदलानां कृते उदारभावः दर्शनीयः, यतः नवसहयोगिनः अपि सङ्घे सम्मिलिष्यन्ते।भट्टाचार्यः उक्तवान् यत् अस्माकं पक्षः अस्यां वारि न्यूनातिन्यूनं चत्वारिंशत्सु आसनेषु स्पर्धितुं इच्छति। गतवारि माले उन्नविंशतिसु आसनेषु लब्धवान्, तेषु द्वादशसु विजयम् अपि प्राप्तम्। अस्मिन्नेव प्रसङ्गे स्पष्टं कृतवान् यत् महागठबन्धनस्य मुख्यमन्त्र्यभ्यर्थी केवलं तेजस्वीयादवः एव स्युः, अत्र कश्चन संशयो नास्ति।कांग्रेसं प्रति तिक्ष्णं प्रहारं कृत्वा अवदत् यत् “कांग्रेसनेतारः कतिपयाः सप्ततिआसनानां याचनां कुर्वन्ति। किन्तु 2020 तस्मिन्निर्वाचने तैः सप्ततिआसनेषु स्पर्धा कृता, केवलं एकोनविंशतिः एव विजिता। तस्मिन् 2015 निर्वाचने चत्वारिंशत्सु आसनेषु स्पर्धायां सप्तविंशतिः आसनानि प्राप्तानि। एषः एव सम्यक्-सन्तुलनः। न्यूनासनेषु स्पर्धया उत्तमं प्रदर्शनं कृत्वा कांग्रेसस्य च समग्रगठबन्धनस्य च हितं भविष्यति।भट्टाचार्यः उक्तवान् यत् अस्यां वारि राजद्-कांग्रेसयोः गतवारि अपेक्षया न्यूनासनेषु एव समझौता करणीयः, यतः गठबन्धनं विस्तीर्णम् अभवत्। वर्तमानकाले महागठबन्धने राजद्, कांग्रेस, भारतीयकम्युनिस्टपक्षः, माले (भाकपामाले), भारतीयकम्युनिस्टपक्षः (भाकपा), भारतीयकम्युनिस्टपक्षः (मार्क्सवादी) च, मुखेशसहनीस्य विकासशील-इंसानपार्टी (वीआईपी) च सम्मिलिताः। अस्यां सङ्घायां लोकजनशक्तिपार्टी (पारसगुटः) तथा झारखण्डमुक्तिमोर्चा (झामुमो) अपि सम्मिलितुं शक्नुवन्ति।सः अवदत् यद् “अस्माभिः अन्येभ्यः दलेभ्यः अपि स्थाना: दातव्यानि। राजदः बृहत्-दलः अस्ति, तस्य अनन्तरं कांग्रेस आगच्छति, किन्तु उभाभ्यां लचीला वृत्तिः स्वीकरणीया। गतवारि माले पर्याप्तप्रतिनिधित्वं न लब्धवान्, अतोऽस्माभिः अस्यां आवृत्त्यां निष्पक्षं भागीदारी अपेक्ष्यते।

भट्टाचार्यः उक्तवान् यत् अस्माकं पक्षः अस्यां आवृत्याम् उत्तर-दक्षिणबिहारयोः अधिकेषु जिलेषु स्पर्धितुम् इच्छति। सः अवदत्— “गतवारि केवलं द्वादशसु जिलेषु स्पर्धा कृता। किन्तु यत्र यत्र अस्माभिः स्पर्धा कृता, तत्र तत्र समग्रगठबन्धनस्य प्रदर्शनं श्रेष्ठं अभवत्।”

सः इदं अपि उक्तवान् यत् 2020 तस्मिन्निर्वाचने गठबन्धनं शासनग्रहणात् केवलं किंचित् पश्चात् स्थितम्। किन्तु अस्यां वारि ते कदापि पूर्वभूलिं पुनः कर्तुं न इच्छन्ति। यदि अल्पं बहुमतं प्राप्तं स्यात्, तर्हि भारतीयजनतापक्षः (भाजपा) यथा तथा चालाः कृत्वा शासनं पातयितुं यत्नं करिष्यति। अतः निर्णायकः जनादेशः अपेक्षितः।

नीतिशकुमारं भाजपा च लक्षिकृत्य सः उक्तवान्— “ते प्रकटयन्ति यत् 2030 पर्यन्तं नीतिशः एव मुख्यमन्त्र्यभ्यर्थी भविष्यति। किन्तु जनतायां शासनविरुद्धं गाढं आक्रोशः विद्यमानः अस्ति।”

---------------

हिन्दुस्थान समाचार