दिल्ल्याः सैदुलाजाबे ‘स्वच्छता ही सेवा’ इत्यस्यां यात्रायां 200 तः अधिकाः प्रतिभागिनः सम्मिलिताः
नवदिल्ली, 19 सितंबरमासः (हि.स.)।दिल्ली-नगर-निगमस्य दक्षिण-क्षेत्रे शुक्रवासरे “स्वच्छता एव सेवा” इति नाम्ना एकः स्वच्छता-पर्यावरण-जागरूकता-प्रसारणार्थं यात्रा आयोजिता। अस्मिन् उपक्रमे द्विशताधिकं प्रतिभागिनः सम्मिलिताः, येषु विद्यालयीय-छात्राः, स्वय
दिल्ल्याः सैदुलाजाबे ‘स्वच्छता ही सेवा’ इत्यस्यां यात्रायां 200 तः अधिकाः प्रतिभागिनः सम्मिलिताः


नवदिल्ली, 19 सितंबरमासः (हि.स.)।दिल्ली-नगर-निगमस्य दक्षिण-क्षेत्रे शुक्रवासरे “स्वच्छता एव सेवा” इति नाम्ना एकः स्वच्छता-पर्यावरण-जागरूकता-प्रसारणार्थं यात्रा आयोजिता।

अस्मिन् उपक्रमे द्विशताधिकं प्रतिभागिनः सम्मिलिताः, येषु विद्यालयीय-छात्राः, स्वयंसेवकाः, आरडब्ल्यूए-सदस्याः, निगम-अधिकाऱ्यः च सन्निहिताः आसन्।

यात्रा साकेत-मेट्रो-स्थानकात् आरब्धा, पर्यावरण-समुच्चयस्य समीपे समाप्ता च। एतस्मिन् समये सामुदायिक-शौचालय-एककानाम् (CTU) स्वच्छता, वृक्षारोपणम्, महरौली–बदरपुरमार्गे कूढ़ा-संग्रहः इत्यादयः क्रियाः सम्पन्नाः।

कूढ़ा-अपसारणार्थं बहवः लोडरयंत्राणि अपि नियोजितानि।

प्रतिभागिभ्यः पर्यावरण-मित्रवर्तिनां प्रवर्तनाय टी-शर्ट्, वस्त्र-थैलिकाः, पादपाः च वितरिताः।

अस्मिन् अवसरे दिल्ली-महापौरः राजा-इकबाल्-सिंहः नागरिकान् सम्बोधित्य उक्तवान्—

“प्रधानमन्त्रिणः नरेन्द्र-मोदी-महोदयस्य पञ्चसप्ततितम-जन्मदिनम् अवसर्ये आयोज्यमाने ‘सेवा-पख्वारे’ सर्वे जनाः उत्साहेन भागं गृह्णीयुः, स्व-स्व-प्रदेशं स्वच्छं हरितं च कर्तुं संकल्पं गृह्णीयुः।

दिल्लीं स्वच्छां हरितां च कर्तुं अस्माकं प्राथमिकं कर्तव्यम् अस्ति, अत्र सामूहिकप्रयासः अपेक्षितः।”

अस्मिन् कार्यक्रमे विधायकः करतार्-सिंहः-तन्वरः, दक्षिण-क्षेत्राध्यक्षः उमेद-सिंहः, उपायुक्तः दिलखुश्-मीणा च उपस्थिता आसन्।

------------

हिन्दुस्थान समाचार