प्रदेशे अपराध नियंत्रणं शान्ति व्यवस्था च अस्माकं प्राथमिकता - मुख्यमंत्री भजनलाल शर्मा
प्रशिक्षु आरपीएस के 55वें बैच का दीक्षांत समारोह,  मुख्यमंत्री ने की आरपीए में नया प्रशिक्षण भवन बनाने की घोषणा
प्रदेश में अपराध नियंत्रण और शान्ति व्यवस्था हमारी प्राथमिकता


प्रदेश में अपराध नियंत्रण और शान्ति व्यवस्था हमारी प्राथमिकता


जयपुरम्, 19 सितंबरमासः (हि.स.)।मुख्यमन्त्री भजनलालः शर्मा अवदत् यत्— पुलिसप्रशिक्षणेन केवलं कानूनस्य ज्ञानम् उपलभ्यते, अपि तु आपसीसंवादः, सहयोगः, टीमभावना च दृढीभवन्ति। एष एव मूलप्रशिक्षणः पुलिसस्य चरित्रं व्यक्तित्वं च आकारयित्वा तान् आदर्श-अधिकारीन् करोति।

सः उक्तवान् यत्— अपराधनियन्त्रणं, शान्तिव्यवस्था-रक्षणं च अस्माकं सरकारायाः प्राथमिकता अस्ति। भविष्येऽपि अस्याः व्यवस्थायाः सुदृढीकरणे वयं प्रतिबद्धाः स्मः।

शुक्रवासरे राजस्थान-पुलिस-अकादमी (जयपुरे) राजस्थान-पुलिस-सेवा (प्रशिक्षु) पंचपञ्चाशदधिकतमे (55वें) बैचस्य दीक्षान्त-परेड्-समारोहे भाषमाणः आसीत्।

तत्र सः 76 प्रशिक्षणार्थिभ्यः अभिनन्दनं दत्वा उक्तवान् यत्— “कठोर-परिश्रम-लग्नता-तपस्याभ्यां भवन्तः एतत् श्रेष्ठं स्थानं प्राप्तवन्तः।”

एतस्मिन् अवसरे मुख्यमन्त्रिणा राजस्थान-पुलिस-अकादम्यां नूतनं प्रशिक्षण-भवनं निर्मापयितुं घोषणा कृता। अस्य फलतः साइबर्-अपराध, आर्थिक-अपकृत्य इत्यादिषु विषयेषु पुलिसजनानाम् श्रेष्ठः प्रशिक्षणः, तन्त्रज्ञानसाधनानि, अधिसंरचना च लप्स्यते।

शर्मा अवदत् यन्महिला-सशक्तीकरणं अस्माकं सरकारायाः सर्वोच्चप्राथमिकता अस्ति। राजस्थान-पुलिसे महिलानां निरन्तर-वृद्धिः तस्य प्रत्यक्षं प्रमाणम्।

अद्य 76 प्रशिक्षणार्थिषु 20 महिला-अधिकारीणः सम्मिलिताः, यः अत्यन्तं गौरवस्य विषयः।

महिला-पुलिस-अधिकारीणः न केवलं पुलिसबलस्य महत्त्वपूर्णं अङ्गम्, अपि तु समाजस्य अन्याः महिलाः अपि ताभ्यः प्रेरणां लभन्ते।

सः अवदत् यद् “अद्यतनकाले अपराधस्वरूपं सततम् परिवर्तते। संगठित-अपराधः, साइबर्-अपराधः, डिजिटल्-युगे नूतनाः चुनौतयः च।

तस्मात् पुलिसजनाः सततं सजगाः, अद्यतनाः, प्रशिक्षिताश्च भवितव्या:।

पारम्परिक-पुलिसिङ्ग्-सहितं तन्त्र-कौशलम्, साइबर्-सुरक्षायाः ज्ञानम्, डिजिटल्-फॉरेन्सिक्-विज्ञानस्य बोधः च आवश्यकः।

मुख्यमन्त्री उक्तवान्— “ईमानदारी पुलिसायाः शक्तिमत्तमः अस्त्रः। पुलिसजनाः कदापि भारे न पतित्वा, सदा धैर्येण संयमेन च कार्यं कुर्युः। पुलिसकार्यं टीमवर्क् एव। सहकर्मिभिः सह यदा वयं कार्यं कुर्मः, तदा अस्माकं शक्तिः बहुगुणा वर्धते। आपसी-सौहार्देन विश्वासेन च सर्वाः चुनौतयः सुगमेन समाधानं प्राप्नुवन्ति।

सः अवदत् यद् अपराधनियन्त्रणं कानूनव्यवस्था-रक्षणं च दिशतः अनेकाः ठोसाः उपायाः स्वीकृताः।

वर्षे 2023 आरभ्य अद्यापि अपराधानां 19.45% न्यूनता प्राप्ता।

अनुसूचित-जात्यत्याचारः 17.80% न्यूनः जातः, अनुसूचित-जनजात्यत्याचारः 18.77% न्यूनः।

महिला-अत्याचारस्य अपि प्रकरणेषु 9.24%न्यूनता दृष्टा।

पुलिस-महानिदेशकः राजीवः कुमारः शर्मा अवदत्—

“मुख्यमन्त्रिणः भजनलाल-शर्मणः नेतृत्वे राजस्थान-पुलिसः प्रदेशे कानूनव्यवस्थां दृढां कृत्वा न्यायव्यवस्थां प्रस्थापयितुं प्रतिबद्धा अस्ति।

नवीनचुनौतिभ्यः सम्यक् प्रतिकाराय सततं तन्त्रज्ञाननवोन्मेषः, त्वरित-अनुसन्धानम्, कार्य-कौशलस्य च उन्नयनम् क्रियते।

अस्मिन् अवसरे मुख्यमन्त्रिणा 55वें बैचस्य उत्कृष्ट-प्रशिक्षणार्थिनः पुरस्कृताः, सामूहिकं छायाग्रহণं च कृतम्।

तस्मात् पूर्वं मुख्यमन्त्री दीक्षान्त-परेडस्य निरीक्षणं कृत्वा सलामी अपि स्वीकृतवान्।

अस्मिन् कार्यक्रमे गृह-राज्यमन्त्री जवाहरसिंहः बेढम्, सांसदः मंजू-शर्मा, विधायकः गोपालः शर्मा, मुख्यसचिवः सुधांशः पन्तः, निदेशकः आरपीए एस्. सेंगाथिर् इत्यादयः वरिष्ठ-पुलिस-अधिकाऱ्यः च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार