Enter your Email Address to subscribe to our newsletters
जयपुरम्, 19 सितंबरमासः (हि.स.)।मुख्यमन्त्री भजनलालः शर्मा अवदत् यत्— पुलिसप्रशिक्षणेन केवलं कानूनस्य ज्ञानम् उपलभ्यते, अपि तु आपसीसंवादः, सहयोगः, टीमभावना च दृढीभवन्ति। एष एव मूलप्रशिक्षणः पुलिसस्य चरित्रं व्यक्तित्वं च आकारयित्वा तान् आदर्श-अधिकारीन् करोति।
सः उक्तवान् यत्— अपराधनियन्त्रणं, शान्तिव्यवस्था-रक्षणं च अस्माकं सरकारायाः प्राथमिकता अस्ति। भविष्येऽपि अस्याः व्यवस्थायाः सुदृढीकरणे वयं प्रतिबद्धाः स्मः।
शुक्रवासरे राजस्थान-पुलिस-अकादमी (जयपुरे) राजस्थान-पुलिस-सेवा (प्रशिक्षु) पंचपञ्चाशदधिकतमे (55वें) बैचस्य दीक्षान्त-परेड्-समारोहे भाषमाणः आसीत्।
तत्र सः 76 प्रशिक्षणार्थिभ्यः अभिनन्दनं दत्वा उक्तवान् यत्— “कठोर-परिश्रम-लग्नता-तपस्याभ्यां भवन्तः एतत् श्रेष्ठं स्थानं प्राप्तवन्तः।”
एतस्मिन् अवसरे मुख्यमन्त्रिणा राजस्थान-पुलिस-अकादम्यां नूतनं प्रशिक्षण-भवनं निर्मापयितुं घोषणा कृता। अस्य फलतः साइबर्-अपराध, आर्थिक-अपकृत्य इत्यादिषु विषयेषु पुलिसजनानाम् श्रेष्ठः प्रशिक्षणः, तन्त्रज्ञानसाधनानि, अधिसंरचना च लप्स्यते।
शर्मा अवदत् यन्महिला-सशक्तीकरणं अस्माकं सरकारायाः सर्वोच्चप्राथमिकता अस्ति। राजस्थान-पुलिसे महिलानां निरन्तर-वृद्धिः तस्य प्रत्यक्षं प्रमाणम्।
अद्य 76 प्रशिक्षणार्थिषु 20 महिला-अधिकारीणः सम्मिलिताः, यः अत्यन्तं गौरवस्य विषयः।
महिला-पुलिस-अधिकारीणः न केवलं पुलिसबलस्य महत्त्वपूर्णं अङ्गम्, अपि तु समाजस्य अन्याः महिलाः अपि ताभ्यः प्रेरणां लभन्ते।
सः अवदत् यद् “अद्यतनकाले अपराधस्वरूपं सततम् परिवर्तते। संगठित-अपराधः, साइबर्-अपराधः, डिजिटल्-युगे नूतनाः चुनौतयः च।
तस्मात् पुलिसजनाः सततं सजगाः, अद्यतनाः, प्रशिक्षिताश्च भवितव्या:।
पारम्परिक-पुलिसिङ्ग्-सहितं तन्त्र-कौशलम्, साइबर्-सुरक्षायाः ज्ञानम्, डिजिटल्-फॉरेन्सिक्-विज्ञानस्य बोधः च आवश्यकः।
मुख्यमन्त्री उक्तवान्— “ईमानदारी पुलिसायाः शक्तिमत्तमः अस्त्रः। पुलिसजनाः कदापि भारे न पतित्वा, सदा धैर्येण संयमेन च कार्यं कुर्युः। पुलिसकार्यं टीमवर्क् एव। सहकर्मिभिः सह यदा वयं कार्यं कुर्मः, तदा अस्माकं शक्तिः बहुगुणा वर्धते। आपसी-सौहार्देन विश्वासेन च सर्वाः चुनौतयः सुगमेन समाधानं प्राप्नुवन्ति।
सः अवदत् यद् अपराधनियन्त्रणं कानूनव्यवस्था-रक्षणं च दिशतः अनेकाः ठोसाः उपायाः स्वीकृताः।
वर्षे 2023 आरभ्य अद्यापि अपराधानां 19.45% न्यूनता प्राप्ता।
अनुसूचित-जात्यत्याचारः 17.80% न्यूनः जातः, अनुसूचित-जनजात्यत्याचारः 18.77% न्यूनः।
महिला-अत्याचारस्य अपि प्रकरणेषु 9.24%न्यूनता दृष्टा।
पुलिस-महानिदेशकः राजीवः कुमारः शर्मा अवदत्—
“मुख्यमन्त्रिणः भजनलाल-शर्मणः नेतृत्वे राजस्थान-पुलिसः प्रदेशे कानूनव्यवस्थां दृढां कृत्वा न्यायव्यवस्थां प्रस्थापयितुं प्रतिबद्धा अस्ति।
नवीनचुनौतिभ्यः सम्यक् प्रतिकाराय सततं तन्त्रज्ञाननवोन्मेषः, त्वरित-अनुसन्धानम्, कार्य-कौशलस्य च उन्नयनम् क्रियते।
अस्मिन् अवसरे मुख्यमन्त्रिणा 55वें बैचस्य उत्कृष्ट-प्रशिक्षणार्थिनः पुरस्कृताः, सामूहिकं छायाग्रহণं च कृतम्।
तस्मात् पूर्वं मुख्यमन्त्री दीक्षान्त-परेडस्य निरीक्षणं कृत्वा सलामी अपि स्वीकृतवान्।
अस्मिन् कार्यक्रमे गृह-राज्यमन्त्री जवाहरसिंहः बेढम्, सांसदः मंजू-शर्मा, विधायकः गोपालः शर्मा, मुख्यसचिवः सुधांशः पन्तः, निदेशकः आरपीए एस्. सेंगाथिर् इत्यादयः वरिष्ठ-पुलिस-अधिकाऱ्यः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार