Enter your Email Address to subscribe to our newsletters
-मेहसाणायाः मोढेरा, खेडायाः सुखी बनासकाँठायाः मसाल्याः अनन्तरं कच्छस्थधोरडोराज्यस्य चतुर्थसौरग्रामः
गांधीनगरम्, 19 सितंबरमासः (हि.स.)।संयुक्तराष्ट्रस्य विश्वपर्यटनसङ्गठनम् (यूएनडब्ल्यूटीओ) “श्रेष्ठपर्यटनग्राम” इति सम्मानितं गुजरातराज्यस्य कच्छप्रदेशे स्थितं धोरडो-ग्रामं शतप्रतिशतं सौरीकृतं (सोलराइजेशन) कृतवान्। अस्य लोकार्पणं २०२५ वर्षस्य सितम्बरमासस्य विंशतितमे दिने भावनगरनगरे आयोजिते “समुद्रात् समृद्धिः” कार्यक्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना करिष्यते।
राज्यसूचनाविभागेन आज प्रकाशिते निवेदने उक्तं यत् मेहसाणायाः मोढेरा-ग्रामः, खेड़ायाः सुखी-ग्रामः, बनासकाठायाः मसाली-ग्रामः इत्येतयोः अनन्तरं धोरडो राज्यस्य चतुर्थं सौरग्रामं जातम्। अस्याः योजनायाः परिणामतः ग्रामवासिनां जीवनं सुखकरं सुविधाजनकं च भविष्यति, तथा च विद्युत्-व्ययः आर्थिकदृष्ट्या अतीव न्यूनः भविष्यति।
प्रधानमन्त्रिणः “सूर्यगृह-निःशुल्क-विद्युत्-योजना” अन्तर्गतम् धोरडो-ग्रामे शतप्रतिशतं आवासीय-विद्युत्-संयोजनानां सौरीकरणं कृतम्। तेन ग्रामे प्रत्येकगृहं स्वयमेव विद्युत्-उत्पादनं कर्तुं समर्थं भविष्यति, तथा च राज्यस्य सोलर-रूफटॉप्-क्षमता अपि वृद्धिं प्राप्स्यति।
अस्य परियोजनायाः अन्तर्गतं धोरडो-ग्रामे ८१ आवासीयगृहाणां कृते १७७ किलोवाट्-क्षमता युक्ता सोलर-रूफटॉप् प्रतिष्ठिता। अस्य फलस्वरूपं प्रत्येकः विद्युत्-ग्राहकः प्रतिवर्षं १६,०६४ रूप्यकाणां आर्थिकलाभं प्राप्स्यति इति अनुमानम्। परियोजनया वार्षिकं २,९५,००० युनिट्-विद्युत्-उत्पादनं सम्भाव्यते।
एतेन ग्रामवासिनः न केवलं विद्युत्बिले न्यूनता अनुभविष्यन्ति, अपितु उत्पादिता अतिरिक्त-विद्युतः विक्रयेण अपि आयं प्राप्स्यन्ति। प्रतिवर्षं विद्युत्बिलस्य बचत्, अतिरिक्त-विद्युतः च विक्रयेण १३ लक्षरूप्यकातिरिक्तं लाभं सम्भाव्यते।
धोरडो-ग्रामस्य सरपञ्चः मियाँ हुसैन अवदत्—
“धोरडो ग्रामः सुदूरप्रदेशः अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः मुख्यमन्त्रिणः भूपेन्द्रपटेलस्य च प्रयासैः ग्रामे पूर्वमेव बहुविकासः जातः। अधुना सर्वेषां गृहेषु सौर-रूफटॉप् स्थापनेन ग्रामवासिनां विद्युत्बिलः अत्यल्पः भविष्यति। सरकारस्य अनुदानं, बैंक-ऋणं च लब्ध्वा ग्रामवासिनां विद्युत्-व्ययः प्रायः शून्यः अभवत्। अस्मात् कार्यात् ग्रामवासिनः परमं हर्षं अनुभवन्ति।”
---------------
हिन्दुस्थान समाचार