Enter your Email Address to subscribe to our newsletters
गाजियाबादम्, 19 सितंबरमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् भारतस्य विकासः तदा एव सम्भविष्यति यदा उत्तरप्रदेशः विकसितः भविष्यति। अतः वयं “विकसितभारतं–विकसितउत्तरप्रदेशम्” इति दृष्टिकोनं स्वीकृत्य गच्छामः।
ते अवदन् यत् प्रधानमन्त्रिणः दृष्टिकोणः अस्ति यत् अस्माभिः स्वविरासतां सम्मानयितुं योग्यं, तस्य सम्मानसहितं गुलामीमानसिकतां मूलतः नाशयितव्यम्। सेना-वर्दीधारिणां जनानां सम्मानः करणीयः, समाजे समरसभावः स्थापनीयः, नागरिककर्तव्येषु पालनं करणीयम्। यः कश्चन जनः यस्मिन् क्षेत्रे कर्म करोति, सः यदा तानि कर्तव्याणि राष्ट्रकृत्यानि इव मन्यते तदा तस्य परिणामः सकारात्मकः भवति।
ते उक्तवन्तः यत् अस्मिन् विषयि “विकसितभारतं–विकसितउत्तरप्रदेशम्” इति विषयकः विधानसभा-मन्दिरे अगस्तमासे मैराथनचर्चा जाता, यस्मिन् सर्वेषां दलानां नेतारः भागिनः। अपरं 300 अधिकाः बुद्धिजीविनः नानाक्षेत्रेषु गत्वा महिलाभिः, उद्यमिभिः, वैद्यैः, समाजस्य अन्यैः वर्गैः च सह संवादं कुर्वन्ति।
ते अवदन् यत् गुलामीकालखण्डे अस्माकं अन्तः गुलामीमानसिकता प्रवेशिता। अस्माभिः भारतीयता एव पश्चादपतनस्य कारणं मन्यते स्म। विदेशीयः श्रेष्ठः, भारतीयः तु हीनः—एवमेव धारणाः आसीत्। किन्तु यदि 17 शताब्दीपर्यन्तं दृष्टिं नयेम तर्हि भारतः जगतः प्रथमः अर्थव्यवस्था आसीत्, चीनं द्वितीयस्थाने आसीत्, अन्ये देशाः बहुदूरस्थाः। गुलामीमानसिकतायाः प्रसारात् भारतः पश्चाद्गतः।
ते अवदन् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतः दृढः अर्थव्यवस्था-युक्तः देशः जातः। वर्षे 2014 तः 2025 पर्यन्तं 70% जनाः सामाजिकसुरक्षायाः योजनालाभं प्राप्नुवन्ति, यत् पूर्वं केवलं 25–30% आसीत्। भारतः विश्वे तृतीयः स्टार्टअप्-ईकोसिस्टमयुक्तः देशः जातः।
ते अवदन् यत् 2017 पूर्वं उत्तरप्रदेशः “बीमारुराज्य” इति श्रेण्यां स्थितः। गाजियाबादस्य पूर्वं छायाः अशुभाः आसन्, गण्डस्य ख्यात्या प्रसिद्धः। एकः गण्डस्य नाम्ना चलचित्रं अपि जातम्। गौतमबुद्धनगरं तु लुटस्य केन्द्रं अभवत्। अफवाहा प्रसारिताः यत् यदि मुख्यमन्त्री तत्र गच्छेत् तर्हि पुनः न मुख्यमन्त्री भविष्यति। किन्तु योगी आदित्यनाथः उक्तवान्— “अहम् तर्हि निश्चयं नोएडा गमिष्यामि।
ते स्वानुभवं कथितवन्तः— मुख्यमन्त्रिपदं प्राप्तवान् सन् अहं तत्र गतवान्। अफवाहाः लुटककर्तृभिः प्रसारिताः आसन्। किन्तु पञ्चवर्षकार्यकालं समाप्त्य पुनः मुख्यमन्त्री जातः। बिजनौरं विषये अपि कथितम् यत् रात्रौ मुख्यमन्त्री न वसेत्। किन्तु अहं तत्र रात्रौ वसित्वा मिथ्यां प्रतिपादितवान्। आग्रायां अपि अफवाहा आसीत् यत् सर्किट्-हाउस्मे वसन्नपि भूतः आगच्छेत्। अहं तत्र अपि रात्रौ वसित्वा अवदम् “यदि संकल्पः दृढः अस्ति तर्हि न कश्चन विघ्नः मार्गे बाधकः भवेत्।”
ते अवदन् यद् राष्ट्रहिते समाजहिते च कार्यं करणीयम्। उत्तरप्रदेशे प्रति-व्यक्ति-आयः त्रिगुणाधिकः जातः। सहस्रशः युवानां कृते रोजगारः, कृषकस्य कृते सुखसमृद्धिः प्राप्ता। सर्वाधिकं एक्स्प्रेस्वे-नेटवर्कः उत्तरप्रदेशे अस्ति, सर्वाधिकं मेट्रो-नेटवर्कः अपि। देशस्य महान् रेलवे-नेटवर्कः अपि यूपीमध्ये अस्ति।
गाजियाबाद-मेरठ 12-लेनमार्गः, रैपिड्-ट्रेनः च गाजियाबादस्य छविं परिवर्तयताम्। “अद्य गाजियाबादः गण्डस्य नगरी नास्ति, औद्योगिक-शैक्षिककेन्द्रत्वेन प्रसिद्धः। अद्य कोऽपि उत्तरप्रदेशं बीमारुराज्यं न वदेत्। उत्तरप्रदेशः अद्य राष्ट्रस्य द्वितीयः अर्थव्यवस्था जातः, शीघ्रमे प्रथमः भविष्यति।
ते अवदन्— अस्माकं महत्तमा शक्तिः युवा:, अन्नदाता-कृषकः, नारीशक्तिः, उद्यमिनः, श्रमिकः, जीवनस्य सर्वेषु क्षेत्रेषु कार्यरतः प्रत्येकः व्यक्ति। भारतः विकसितः तदा एव भविष्यति यदा आत्मनिर्भरः भविष्यति। आत्मनिर्भरता तदा एव सम्भविष्यति यदा उत्तरप्रदेशः विकसितः भविष्यति।
ते अवदन् यत् अस्माभिः अद्य एव योजना करणीयाः—अग्रिम-पञ्चवर्षे, दशवर्षे, द्वाविंशतिवर्षे च किं कर्तव्यम्, कथं कर्तव्यम् इत्यस्य लक्ष्यं निश्चितव्यं। स्वास्थ्ये, शिक्षायाम्, उद्योगे, कृषौ, प्रौद्योगिक्यां च द्वादश-क्षेत्राणि निश्चितानि, यत्र परिश्रमेण कार्यं कर्तव्यं यथा उत्तरप्रदेशः राष्ट्रस्य शिरोमणिः भवेत्।
मुख्यमन्त्री पण्डित-दीनदयाल-उपाध्याय-सभागारे आयोजिते कार्यक्रमे पूर्वसांसदेण नरेन्द्रतोमर-लिखिते प्रधानमन्त्रिणं विषयीकृत्य ग्रन्थस्य विमोचनं कृतवान्। तस्मिन् अवसरि “विकसितभारतं 2047” इत्यस्मिन् आधारितः चलचित्रप्रस्तुतिः अपि कृता।
अस्मिन् कार्यक्रमे उत्तरप्रदेशमन्त्री सुनीलशर्मा, नरेन्द्रकश्यपः, सांसदः अतुल्गर्गः, राजकुमारसांगवानः, दूधेश्वरनाथमन्दिरमहन्तः, भाजपा-क्षेत्राध्यक्षः सत्येन्द्रसिसोदिया, गाजियाबादमहापौरः सुनीतादयालमहिला, जिलापञ्चायताध्यक्षः ममतात्यागीमहिला, विधायकाः संजीवशर्मा, अजीतपालत्यागी, धर्मेशतोमरः, धर्मेन्द्रभारद्वाजः, नन्दकिशोरगुर्जरः, भाजपा-जिलाध्यक्षः शाहिदः, गाजियाबादस्य अनेके गण्यमान्याः उपस्थिताः आसन्।
समापनकाले गाजियाबादस्य जिलाधिकारी, पुलिसायुक्तः च मुख्यमन्त्रिणं प्रति सम्मानरूपेण प्रतीकचिह्नं प्रदत्तवन्तः।
---
हिन्दुस्थान समाचार