Enter your Email Address to subscribe to our newsletters
हरिद्वारम्, 19 सितंबरमासः (हि.स.)। उत्तराखण्ड-अधीनस्थ-सेवा-चयन-आयोगस्य अध्यक्ष्येण विविध-विभागेषु स्नातक-स्तरीयपदेषु लिखित-प्रतियोगी-परीक्षा 2025 तमे वर्षे सितम्बर-मासस्य 21 दिने रविवासरे एकस्मिन् एव पालीके पूर्वाह्णे एकादशवादनात् अपराह्णं प्रथमेयामद्वयपर्यन्तं हरिद्वार-नगरमध्ये आयोजिता भविष्यति।
अस्यां परीक्षायां कृते हरिद्वार-नगरमध्ये अर्धत्रिंशदधिक-विद्यालयाः परीक्षा-केंद्ररूपेण नियोजिताः। परीक्षायाः कृते अर्हाः अभ्यर्थिनः सूचि प्रकाशिता। उत्तराखण्ड-अधीनस्थ-सेवा-चयन-आयोगात् प्राप्तपत्रस्य आधारस्य नगर-मजिस्ट्रेट् कुश्म-चौहान-नामकः अवदत् यत् अस्याः परीक्षायाः कृते नगरे अर्धत्रिंशदधिक-शिक्षण-संस्थानानि परीक्षा-केंद्रत्वेन स्थापितानि।
सः अपि अवदत् यत् परीक्षा-समये भवनस्य द्विशत-मीटर-परिधौ निषेधाज्ञा प्रवर्तिष्यते। यदि कोऽपि अभ्यर्थी अनुचित-साधनस्य प्रयोगं करिष्यति तर्हि तस्य विरुद्धं उत्तराखण्ड-नकल-विरोधी-अधिनियमस्य अधीनं कानूनी-कार्यवाही भविष्यति।
हिन्दुस्थान समाचार