Enter your Email Address to subscribe to our newsletters
शिमला, 19 सितंबरमासः (हि.स.)।
पूर्वः मुख्यमंत्री च विपक्ष-नेता जयाराम ठाकुरः जीएसटी-सुधारान् जनसामान्याय महतीं राहतिं दत्तवन्तः इति उक्तवन्तः। जयाराम ठाकुरः शुक्रवासरे पत्रकारवार्तायाम् उक्तवान् यत् भारतः अद्य विश्वस्य शीघ्रं विकासमानः अर्थव्यवस्था अस्ति। अस्यैव सफलतायाः पृष्ठे प्रधानमन्त्री नरेन्द्र मोदी महनीयदृष्टिं साहसी निर्णयञ्च वर्तमानम्, येन वैश्विकसंकटानामपि मध्ये देशस्य अर्थव्यवस्थायाः स्थिरता प्रदत्तम्।
सः उक्तवान् यत् हालैः 3 सितम्बर् दिनाङ्के जीएसटी-काउन्सिलस्य 56-मण्डलस्य सभायाम् ऐतिहासिकनिर्णयाः गृहीतानि। चत्वारि जीएसटी-स्लैब् मध्ये द्वे स्लैब् समाप्ताः। 28 प्रतिशत जीएसटी अन्तर्गतं 90 प्रतिशतं उत्पादानां इदानीं 18 प्रतिशत जीएसटी अन्तर्गतं आगमिष्यन्ति, तथा 12 प्रतिशत जीएसटी अन्तर्गतं 99 प्रतिशतं उत्पादाः केवलं 5 प्रतिशत कर-दायरे उपलब्धाः भविष्यन्ति। कैंसर, थैलेसीमिया च अन्यैः गंभीररोगैः सम्बन्धिनः 31 आवश्यकाः औषधयः जीएसटी-व्यवस्थातः पूर्णतया मुक्ताः कृताः।
जयाराम ठाकुरः उक्तवान् यत् दुग्धं, पनीरं, रोट्यादयः अनिवार्य-उपादानानि पूर्वमेव जीएसटी-व्यवस्थातः मुक्तानि। केवलं स्वास्थ्याय हानिकारकानि उत्पादाः यथा गुटका, पानमसालाः, बीड़ी, सिगरेट्, अत्यधिक-कार्बोनेटयुक्तः पेयः च 40 प्रतिशत जीएसटी-व्यवस्थायाः अन्तर्गतं स्थाप्यन्ते। जनाः गृहनिर्माणे राहतिं प्राप्नुवन्ति इति सीमेंट् 28 प्रतिशतात् घटित्वा 18 प्रतिशत कर-दायरे आनीयते।
सः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी स्वातन्त्र्यदिवसस्य दिने लालकिले उद्घोषितं जीएसटी-राहतस्य प्रतिज्ञां पूर्णतया संपादितवन्तः। सः अपि उक्तवान् यत् मोदी-सरकारः सत्ता-ग्रहणात्प्रारभ्य आर्थिकसुधारस्य पथं आरब्धवान्। जनधन-योजनायाः अन्तर्गतं 55 करोडातिकानि कोषे उद्घाटितानि। मेक इन इंडिया मिशन-रूपेण सञ्चालितम्। कालधन-निषेधाय नोटबन्दी लागू कृताः। 2017 वर्षे “एक राष्ट्र – एक कर” स्वप्नं साकार्यत, जीएसटी लागू कृतः। डिजिटल-लेनदेनं वर्धयितुं यूपीआई मार्गः प्रशस्तः, अद्य यूपीआई-लेनदेनं राष्ट्रस्य GDP समं प्राप्तम्। अगस्त-मासे एव 20.8 लक्ष-करोड़ रुपयाणां लेनदेनं यूपीआई-मार्गे जातम्।
जयाराम ठाकुरः उक्तवान् यत् मोदी-सर्वकारेण महङ्गी नियन्त्रणं कृतम्, विकासदरः उच्चतां प्राप्नोत। अद्य देशस्य आर्थिकवृद्धिदरः 8–10 प्रतिशतं मध्ये अस्ति, महङ्गी च 3–4 प्रतिशतात् न्यूनम्। सः उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी वित्त-मन्त्री च ये पादाः अग्रे गताः, तेन प्रमाणितम् यत् शुद्ध-नीतिः कठिन-परिश्रमेण अपेक्षितसफलता साधयितुं शक्यते।
---------------
हिन्दुस्थान समाचार