चलच्चित्रं “अजेय” इत्येतत् दृष्ट्वा हियुवा संघटनस्य कार्यकर्तृभ्यः उत्साहः सम्प्राप्तः। योगी आदित्यनाथस्य संघर्षात् प्रेरणा प्राप्ता
वाराणसी,19 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां शुक्रवासरे सिग्रा-प्रदेशे स्थिते आई.पी. मॉल इत्यस्मिन् प्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य जीवनाधारितं चलच्चित्रं “अजय” इत्याख्यं द्रष्टुं हिन्दूयुवा-वाहिन्याः कार्यकर्तारः सहस्रशः आग
फिल्म “अजय” देखने के बाद कार्यकर्ता


वाराणसी,19 सितम्बरमासः (हि.स.)।

उत्तरप्रदेशस्य वाराणस्यां शुक्रवासरे सिग्रा-प्रदेशे स्थिते आई.पी. मॉल इत्यस्मिन् प्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य जीवनाधारितं चलच्चित्रं “अजय” इत्याख्यं द्रष्टुं हिन्दूयुवा-वाहिन्याः कार्यकर्तारः सहस्रशः आगच्छन्। चलच्चित्रदर्शनकाले कार्यकर्तृणां मध्ये विशेषः उत्साहः दृश्यः। यदा पर्दायां योगी आदित्यनाथस्य संघर्षपूर्णं जीवनम्, गोरखनाथमन्दिरात् आरभ्य जनसेवापर्यन्तं यात्रा च प्रदर्शिता, तदा सम्पूर्णं सभागृहं तालीगर्जनैः गुञ्जितम्।

अनेके कार्यकर्तारः भावुकाः अपि अभवन्। चलच्चित्रदर्शनानन्तरं वाहिन्याः मण्डलप्रभारी तथा वी.डी.ए. सदस्यः अम्बरीषसिंह भोला इत्यनेन उक्तं— “एषा फिल्म् प्रत्येकं युवानं समाजे राष्ट्रे च कार्यं कर्तुं प्रेरयति। योगी आदित्यनाथस्य त्यागः, संघर्षः, सेवाभावश्च अस्माकं सर्वेषां कृते आदर्शः।”

अन्येऽपि सङ्घटनस्य पदाधिकारी आहुः— “चलच्चित्रेण स्पष्टः सन्देशः दत्तः यत् दृढसंकल्पेन दृढेच्छाशक्त्या च असम्भवमपि सम्भवं कर्तुं शक्यते।”

चलच्चित्रदर्शनानन्तरं त्रिशक्ति-सेवा-फाउण्डेशन संस्थायाः कार्यकर्तारः अपि प्रशंसा कृतवन्तः। अस्मिन् कार्यक्रमे संजीवसिंह, कुँवरशुभंसिंह, अभिषेकगौतम, महानगरप्रभारी मनीषमिश्र, महानगराध्यक्ष अजयसिंह, महानगरउपाध्यक्ष सन्नीगुप्ता, ओमप्रकाशजायसवाल, विनयचौरसिया, रुद्रपाण्डेय तथा क्षत्रियसेनायाः पदाधिकारी अपि सम्मिलिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता