सिखप्रतिनिधिमण्डलेन प्रधानमन्त्रिणं प्रति कृतं गुरु-गोविन्दसिंहस्य पादुके ‘जोरें साहिब्’ रक्षणाय याचनम्
नवदेहली, 19 सितम्बरमासः (हि.स.)। केन्द्रीय-खनिजतेल-प्राकृतिकग्यासमन्त्रिणः हरदीप्-सिंह-पुरी-नेतृत्वे सिखसङ्घस्य एकम् उच्चस्तरीयं प्रतिनिधिमण्डलं शुक्रवासरे प्रधानमन्त्रिणं नरेन्द्रं मोदीं मिलित्वा दशमस्य सिखगुरोः गुरु-गोविन्दसिंहस्य तस्य धर्मपत्नी मा
प्रधानमंत्री नरेन्द्र मोदी से मुलाकात के दौरान सिख प्रतिनिधिमंडल


नवदेहली, 19 सितम्बरमासः (हि.स.)। केन्द्रीय-खनिजतेल-प्राकृतिकग्यासमन्त्रिणः हरदीप्-सिंह-पुरी-नेतृत्वे सिखसङ्घस्य एकम् उच्चस्तरीयं प्रतिनिधिमण्डलं शुक्रवासरे प्रधानमन्त्रिणं नरेन्द्रं मोदीं मिलित्वा दशमस्य सिखगुरोः गुरु-गोविन्दसिंहस्य तस्य धर्मपत्नी माता-साहिब-कौर-जी च पवित्रे पादुके ‘जोरें साहिब्’ इत्यस्य रक्षणं तयोश्च उपयुक्तं सार्वजनिकं प्रदर्शनं च सम्बन्ध्य स्वानि अनुशंसानि समर्पितवन्तः।

प्रधानमन्त्री मोदी प्रतिनिधिमण्डलस्य पहलां प्रशंस्य एक्स-पत्रप्रेषण इत्यस्मिन् उक्तवान् यत्— “सिखप्रतिनिधिमण्डलस्य प्रतिष्ठितानां कुशलानां सदस्यानां स्वागतं कृत्वा मम अत्यन्तं प्रीतिः अभवत्, येन श्रीगुरु-गोविन्दसिंह-जी माता-साहिब-कौर-जी च अत्यन्तं पवित्रं अमूल्यं च ‘जोरें साहिब्’ इत्यस्य सुरक्षा उचितं च प्रदर्शनं विषयकं अनुशंसाः प्रदत्ताः। ‘जोरें साहिब्’ इव महत्त्वपूर्णाः आध्यात्मिकतया च पवित्राः अवशेषाः न केवलं राष्ट्रस्य सांस्कृतिकं लोकाचारम्, अपितु गौरवशालिनः सिखइतिहासस्य अङ्गं अपि। एते पवित्राः अवशेषाः भाविन्यः पीढयः गुरु-गोविन्दसिंहेन दर्शिते साहस-धार्मिकता-न्याय-सामाजिक-सौहार्दस्य मार्गे प्रेरयिष्यन्ति।”

पुरी एक्स्-माध्यमेन उक्तवान् यत् पवित्रे ‘जोरें साहिब्’ मध्ये गुरु-गोविन्दसिंहस्य दक्षिणपादस्य पादुका (11 इञ्च × 3.5 इञ्च) माता-साहिब-कौर-जी च वामपादस्य पादुका (9 इञ्च × 3 इञ्च) अन्तर्भूताः। सः उक्तवान् यत् तेषां कुलस्य सेवायाः सौभाग्यं त्रिशतवर्षपूर्वं स्वयम् गुरु-साहिब् माता-जी च दत्तवन्तौ। तेषां पूर्वजाः प्रत्यक्षं गुरु-महाराजस्य सेवायां स्थिताः। तेषां निष्ठया प्रसन्नः गुरु-साहिब् एतानि परिवारस्य मध्ये संजोक्तुं अनुमतिं दत्तवान्। एषा परम्परा पीढिभिः पीढिषु प्रवहति।

पुरी कथितवान् यत् समीपे एव तस्य पितृष्वसृजः भ्राता सरदार-जस्मीत्-सिंह-पुरी, यः एषां पवित्र-अवशेषानां अन्तिमः संरक्षकः आसीत्, निधनं प्राप्तवान्। तस्य अनन्तरं कुलस्य निर्णयः जातः यत् एते अमूल्या अवशेषाः अधिकश्रद्धालूनां दर्शनाय उपयुक्ते स्थाने सुरक्षिताः स्थाप्येरन्।

मन्त्री उक्तवान् यत् अस्य निर्णयस्य अनन्तरं संस्कृतिमन्त्रालयेन एतानां अवशेषानां सूक्ष्मं परीक्षणं कृतम्। कार्बन्-परीक्षणेन अपि एषां प्राचीनता प्रामाणिकता च पुष्टि कृता। अनन्तरं विशेषज्ञानां समिति: गठिता, या ‘जोरें साहिब्’ इत्यस्य रक्षणं प्रदर्शनं च विषयकं विस्तृताः अनुशंसाः निर्माय प्रधानमन्त्रिणे समर्पितवती।

हरदीप्-पुरी उक्तवान् यत् प्रधानमन्त्रि-मोदी सदा सिखपरम्परायाः गुरु-साहिबानां शिक्षाणां च विषये बृहतं श्रद्धां सम्मानं च व्यक्तवान्। सः अवदत् यत् गतएकादशवर्षेषु प्रधानमन्त्रिणः नेतृत्वे सिखसमुदायं सम्बध्य बहवः ऐतिहासिकनिर्णयाः स्वीकृताः, येन न केवलं धार्मिकस्थलानां विकासः अभवत्, अपि तु श्रद्धालूनां सुविधा-प्राप्तिः च उत्कृस्ता अभवत्।

अस्मिन् अवसरे प्रसिद्धा सूफी-गायिका हरशदीप्-कौर अपि उपस्थिताभूत्। सा गुरु-ग्रन्थ-साहिबस्य मूलमन्त्रं मधुरेण स्वरकेण गायतवती। अनन्तरं स्वानुभवान् प्रकाश्य सा अवदत् यत् प्रधानमन्त्रि-मोदी तस्याः ‘इक-ओंकार्’ इति गानाय अनुरोधं कृतवन्तः, यः तस्याः जीवनस्य अत्यन्तं भावुकः प्रेरणादायी च क्षणः आसीत्। सा उक्तवती यत् अस्मिन् प्रतिनिधिमण्डले भागीदारा भवितुं तस्याः अविस्मरणीयं भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता